B 329-2 Jātakālaṅkārakarman

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 329/2
Title: Jātakālaṅkārakarman
Dimensions: 23.6 x 10.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1795
Acc No.: NAK 5/5905
Remarks:


Reel No. B 329/2

Inventory No. 26971

Title Jātakālaṃkāra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.6 x 10.3 cm

Binding Hole(s)

Folios 4

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying SAM 1795

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5905


Manuscript Features

There are two separate foliations, one is in the upper left-hand margin starting

with 15 and other in the lower right-hand margin starting with 1.


Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


atha pārvatīpratyukta maheśavākyaṃ tadupadhārya vasiṣṭha suta .. traḥ śrīśuko jātakaṃ prāha ||


jātakālaṃkārākhyaṃ kurmaḥ dehādhipaḥ sapāpaḥ ṣaṣṭhāṣṭavyayeṣu tiṣṭhati dehasaukhyaṃ na jaṃtoḥ


saṣaṣṭhāṣṭamapas tatra sthitaś cebha(!) devaphalaṃ. lagnasthe lagne pāpe jātasya ta〈〈..〉〉dadhipo


balahīnas tadā vyādhimān || balahīno pi caṃdras trikoṇeṣu sthitaś ced vyādimān (!) bhavati kiṃtu


kopavān (fol.1r1–5)



«End»


etena balahīnāś ced dharmahāni(!) vaktavyā dehapāṣṭapā(!)ṣṭamapau maṃdena rāhuṇā vā yuktau


ṣaṣṭagatau cet ta(!) daśāṃtarddaśāyāṃ caureṇe śāstreṇe(!) mṛtiḥ tatra vāhanādhi(!)ś ced vāhanamaraṇaṃ || (fol. 4v1–2)



«Colophon»


iti brahmavidhyānigamavākyatulyaśukamukhagānvitaṃ(!)


jātakālaṃkāraḥ karma samāptaṃ saṃvat 1795 ❁ (fol. 4v2–3)



Microfilm Details

Reel No. B 329/2

Date of Filming 25-07-1972

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 24-06-2014

Bibliography