B 34-15 Cāndravyākaraṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 34/15
Title: Cāndravyākaraṇa
Dimensions: 21.5 x 6 cm x 43 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/724
Remarks:

Reel No. B 34-15

Inventory No. 14715

Title Cāndravyākaraṇa

Remarks

Author Candragomin

Subject Vyākaraṇa

Language Sanskrit

Text Features Sūtrapāṭha only

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 21,5 x 6 cm

Binding Hole one, somewhat to the left

Folios 40 + 3

Lines per Folio 8

Foliation figures in the middle of the right-hand margin

Date of Copying 379?

Place of Deposit NAK

Accession No. 5/724

Manuscript Features

This MS includes the sūtrapāṭha of the Cāndra system of grammar.

The individual sūtras are not numbered in any way, but follow each other, only separated by double daṇḍas. On fol. 40r there is a colophon added by another hand, giving the date of copying as samvat 379.

Foll. 1–9; 39 and 40 are damaged, some 20 to 60 akṣaras being affected on foll. 1 and 2, some 10 to 20 akṣaras on foll. 2–9; 39 and 40.

Exposure 42 shows the back of fol. 40r and the front of fol. 1v of another MS appended to this one, i.e. the Paribhāṣāsūtra of the Cāndravyākaraṇa (exp. 43–45), which is described separately as B 34/15b.

Excerpts

Beginning

❖ oṃ namo vāgīśvarāya ||

siddhaṃ praṇamya sarvvajñaṃ sarvvīyañ jagato guruṃ |
laghuvispaṣṭasapūrṇṇa⟪ṃ⟫m (!) ucyate śabdalakṣaṇam ||

a (2) i uṇ || ṛ ḷk || e oṅ || ai auc || ha ⁅ya va ra⁆ṭ (!) ⟪||⟫ laṇ<ref name="ftn1">Cf. Pāṇini's pratyāhārasūtra 5 and 6.</ref> || ña ma ṅa ṇa nam || jha bhañ || gha ḍha dhaṣ || ja ba ga ḍa daś || kha pha cha (3) + + + + + + + + + + + + + + + + + + 〇 ādir itā samadhyaḥ<ref name="ftn2">Cān. 1.1.1.</ref> || utā savargaḥ || tā tatkālaḥ || do ʼpaḥ || (4) anaṃśacihnam it || vidhir vi⁅śeṣa⁆ + + + 〇

(fol. 1r1–4)

End

śaro ʼci rāt<ref name="ftn3">Cān. 6.4.146.</ref> || dīrghāt || khari car jha〇laḥ || vā virāme || aṇo ʼnunāsikaḥ || anusvārasya (5) yayi yam || padādau vā || tor lliḥ || u〇daḥ sthāstambhos taḥ || halo jharāṃ jhari sasthāne lopo (6) vā || jhayo ho jhayaḥ || śaś cho mi || ca〇yaḥ śari dvitīyaḥ ||

(fol. 40r4–6)

Sub-colophons

prathamasya pratha(4)maḥ pādaḥ || ○ || (fol. 3v3–4)

prathama(5)sya dvitīya⁅ḥ pā⁆daḥ || ○ || (fol. 5r4–5)

prathamasya tṛtīyaḥ pādaḥ (8) || ○ || (fol. 6v7–8)

prathamo ʼdhyāyaḥ samāptaḥ || ○ || (fol. 8v1)

dvitīyasyādhyāyasya prathamaḥ pādaḥ || ○ || (fol. 9v4)

dvitīyasyādhyāyasya dvitīyaḥ pādaḥ || ○ || (fol. 10v7)

dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ || ○ || (fol. 12r1)

dvitīyo ʼdhyāyaḥ samāptaḥ || ○ || (fol. 13v2)

tṛtīyādhyāyasya pratha(fol. 14v1)maḥ pādaḥ || ○ || (fol. 14r8–14v1)

tṛtīyādhyāyasya dvitīyaḥ pādaḥ || ○ || (fol. 15v1)

tṛtīyā(4)dhyāyasya tṛtīyaḥ pādaḥ || ○ || (fol. 17r3–4)

tṛtīyo ʼdhyāyaḥ samāptaḥ || ○ || (fol. 18r8)

caturthādhyāyasya prathamaḥ pādaḥ || ○ || (fol. 20r8)

caturthādhyāyasya dvitīyaḥ pā(3)daḥ || ○ || (fol. 22v2–3)

caturthādhyāyasya tṛtīyaḥ 〇 pādaḥ || ○ || (fol. 23v6)

caturtho ʼdhyāyaḥ samāptaḥ || ○ || (fol. 25v6)

pañcamasyādhyāyasya (7) prathamaḥ pādaḥ || ○ || (fol. 27r6–7)

pañcamasyādhyāyasya dvitīyaḥ pādaḥ || ○ || (fol. 29r7)

pañca(2)masyādhyāyasya tṛitīyaḥ pādaḥ || ○ || (fol. 31v1–2)

pañcamo ʼdhyāyaḥ sa(2)māptaḥ || ○ || (fol. 33v1–2)

ṣaṣṭhasyādhyāyasya prathamaḥ pādaḥ (2) || ○ || (fol. 35r1–2)

ṣaṣṭhasyādhyāyasya dvitīyaḥ (4) pādaḥ || ○ || (fol. 36v3–4)

ṣaṣṭha〇syādhyāyasya tṛitīyaḥ pādaḥ || ○ || (fol. 38r5)

cāndravyākaraṇasūtre ṣaṣṭho ʼdhyā(7)yaḥ samāptaḥ || ❁ || (fol. 40r6–7)

Colophon

samvat 379 poṣaśu⁅di.. .. ..⁆bda<ref name="ftn4">Written by another hand.</ref>

(fol. 40r7)

Microfilm Details

Reel No. B 34/15

Date of Filming 25-10-70

Exposures 47

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 28-04-2004

Bibliography

  • Cāndra-vyākaraṇa : die Grammatik des Candragomin. Sūtra; Uṇādi, Dhātupāṭha. Bruno Liebich (ed.), Leipzig, 1902.

<references/>