B 34-1 Ācāracintāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 34/1
Title: Ācāracintāmaṇi
Dimensions: 33.5 x 4.5 cm x 139 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/66
Remarks: {{{remarks}}}

Reel No. B 34/1

Title Ācāracintāmaṇi

Author Vācaspati Śarman

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 35 x 4.5 cm

Binding Hole 1, left of the centre

Folios 139

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 4-66

Manuscript Features

Fol. 140 containing the colophon of this MS has been microfilmed as an additional folio in the end of B 14/7.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

ahorātrāśritācāra iha vājasaneyake |
nibadhyate hariṃ natvā śrīvācaspatiśarmmaṇā ||
tadbodhamaitraśaucāni tathācamanakāraṇam |
hetur dvirācame tadvad apavādas ttathā(!)came |
dantadhāvanakarmmātha prātaḥ snānādikaṃ tataḥ |
mādhyandine snānavidhis tato japavidhiḥ paraḥ |
tarppaṇasya vidhis tadvat tarppaṇottarakarmma ca |
devārccanaṃ mahāyajñapañcakātithipūjane |
bhojanasya vidhiś cātra bhojyābhojyavidhis tataḥ |
abhakṣyaparibhāṣā ca māṃsabhakṣaṇavarjjane |
paśuhiṃsāvidhityāgau bhojanottarakarmma ca |
śayanasya vidhis tadvad dāropagamane vidhiḥ |
prasaṅgasaṅgatiprāptaḥ puṣpitāyā vidhis tataḥ || ||

athācāraḥ | tatra viṣṇupurāṇe || etc. (fol. 1v1–4)

End

ṛtau tu garbbhaśaktitvāt snānaṃ maithuninaḥ smṛtam |
anyadā tu sadā kāryaṃ śaucaṃ mūtrapurīṣavat ||
dvāv etāv aśucī syātāṃ daṃpatī śayanaṃ gatau |
śayanād utthitā nārī śuciḥ syād aśuciḥ pumān ||

annalepe puruṣavad iti vyavasitavikalpaḥ | nārīśucir iti snānādikaṃ vinaiva na tu mṛjjalakṣālanācamana.. ..r api tasya mala⟪va⟫sevyarthenā(!)vipramuktasya nyāyaprāptatvenānirākāryatvāt || gautamaḥ | na mithunībhūya śaucaṃ prati vilambeta || tathā ca maithunānantaram eva yathoktamṛjjalakṣālanācamanānantaram ṛtaughaṃ śorajanyām (!) eva naimittikaṃ snānam api ||

naimittikāni karmmāṇi nipatanti yadā yadā |
tadā tadaiva kāryāṇi kālas tu na vidhīya (fol. 139v2–5)

Microfilm Details

Reel No. B 34/1

Date of Filming 23-10-1970

Exposures 153

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-11-2005