B 34-26 Pratyākhyānasaṃgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 34/26
Title: Pratyākhyānasaṃgraha
Dimensions: 30 x 6 cm x 34 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/42
Remarks:


Reel No. B 34-26

Inventory No. 54973

Title Pratyākhyānasaṃgraha

Remarks also styled Pratyākhyānasaṃgrahaṇa in one sub-colophon; commentary on selected sūtras of the Aṣṭādhyāyī, incorporating citations of the Kāśikā

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30 x 6 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 33 + 1

Lines per Folio 5–7

Foliation figures on the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/42

Manuscript Features

This MS constitutes a commentary on selected sūtras of the Aṣṭādhyāyī, incorporating to a great extent citations of the Kāśikā. The extant portion of the MS covers sūtras from the second pāda of the fourth adhyāya (which is commented upon in the second pāda of the third adhyāya of the present MS) up to the fourth pāda of the fifth adhyāya (which, in turn, is commented upon in the fourth pāda of the fourth adhyāya of the present MS) of Pāṇini's work. The original sequence of sūtras belonging to one and the same pāda is sometimes interchanged. Some sūtras are cited in full, others are referred to by the first two initial akṣaras only, within double-daṇḍas.

ka kha ga gha ṅa ca dha ja jha ña ṭa ṭha

The writing on fols. 27v and 28r is partly rubbed off.

Exposures 35 below and 36 show an additional fol. of another MS, unconnected to the present text. The extant fol. shows paradigms illustrating the declension of Sanskrit nouns, and seems to follow the Cāndra system of grammar, since Cān. 6.4.151 is referred to.

A very short description of this MS is given in BSP vol. VI, p. 39, no. 132.

Excerpts

Beginning

❖ tena || nakṣatraiḥ || lub aviśeṣa<ref name="ftn1">Pāṇ. 4.2.4.</ref> iti vaktavyaṃ | nakṣatreṇa yuktaḥ kāla<ref name="ftn2">Pāṇ. 4.2.3.</ref> iti vihitasya pratyayasya lub bhavati | aviśeṣe na cen nakṣatrayuktasya kālasya rātryādiviśeṣo ʼbhidhīyate | yāvā(2)n kālo nakṣatreṇa yujyate ahorātras tasyāviśeṣe lup bhava〇ti | adya puṣyaḥ | adya kṛttrikāḥ (!) | aviśeṣa iti kiṃ | pauṣī rātriḥ | pauṣam ahaḥ || ❖ || saṃjñāyāṃ śrava(3)ṇāśvattha[[ā]]bhyāṃ<ref name="ftn3">Pāṇ. 4.2.5.</ref> || aviśeṣe lub vihitaḥ pūrvveṇa viśeṣārtho yam āra〇mbhaḥ | śravaṇaśabdād aśvatthaśabdāc ca utpannasya lup bhavati | saṃjñāyām viṣaye | śravaṇā rātriḥ | aśvattho muhū(4)rttaḥ | lupi yuktavad abhāvaḥ (!) kasmān na bhavati | vi⟪..⟫[[❖]]bhāṣā phālagunī(!)〇śravaṇākārttikīti<ref name="ftn4">Cf. Pāṇ. 4.2.23.</ref> jñāpakātra saṃjñāyāṃ iti kiṃ | śrāvaṇī | āśvanthī (!) rātriḥ || ❖ ||

(fol. 1v1–4)

Extracts

kratū<ref name="ftn5">Cf. Pāṇ. 4.2.60.</ref> || ikan bahulaṃ padottarapadād iti vaktavyaṃ | (4) padottarapadam adhīte veda vā padottarapadikaḥ || ❖ || kramā<ref name="ftn6">Cf. Pāṇ. 4.2.61.</ref> || a〇nubrāhmaṇādinir<ref name="ftn7">Pāṇ. 4.2.62.</ref> iti vaktavyaṃ || anubrāhmaṇaśabdād iniḥ pratyayo bhavati | tadadhīte tadvedety<ref name="ftn8">Pāṇ. 4.2.59.</ref> asmin viṣaye | (5) aṇo pavādaḥ | brāhmaṇasadṛśo mantraḥ | anubrāhmaṇaṃ tadadhīte anubrāhmaṇī | anubrāhmaṇinau | anubrāhmaṇinaḥ || ❖ || bhikṣā<ref name="ftn9">Cf. Pāṇ. 4.2.38.</ref> || khaṇḍikādibhyo<ref name="ftn10">Cf. Pāṇ. 4.2.45.</ref> ñ iti vaktavyaṃ | khaṇḍika ity evamādibhyaḥ (fol. 3r1) śabdebhyo ʼñpratyayo bhavati | tasya samūha<ref name="ftn11">Pāṇ. 4.2.37.</ref> ity etasmin viṣaye | ādyudāttārtham vacanaṃ | khaṇḍikānāṃ samūhaḥ | khāṇḍikaṃ | vāḍavaṃ | khaṇḍika (!) | vāḍavā bhikṣuka | śuka | ulūka | śvan | yuga varatrā | ha(2)n | bandhana | na vaktavyaṃ | aṇ eva siddhatvāt svaravidhau khaṇḍikādīna[[ā]]ṃ 〇 samūhe aṇīti svarārtham api vacanaṃ kariṣyati | asyāyam arthaḥ | khaṇḍikādīnāṃ samūhe aṇi parabhūte ādyudā(3)ttaṃ bhavatīti | eta evāsaty apy aṇo nādhakeva uvādayo pi paṭhita〇vyāḥ || ❖ ||

(fol. 2v3–3r3)

End

dhanu || dhanuṣaś ca<ref name="ftn12">Pāṇ. 5.4.132.</ref> || ūdhaso 〇 ʼnaṅ<ref name="ftn13">Pāṇ. 5.4.131.</ref> ity ato ʼnaṅ iti varttate | dhanuḥśabdāntasya bahuvrīher anaṅādeśo bhavati | samāsānta (!) (4) śaurgadhanvā<ref name="ftn14">Kāśikā ad Pāṇ. 5.4.132 has śārṅgadhanvā.</ref> (!) | gāṇḍīvadhanvā || ❖ || vā saṃjñāyāṃ<ref name="ftn15">Pāṇ. 5.4.133.</ref> || dhanuḥśabdā〇ntasya bahuvrīher ānaṅādeśo bhavati | samāsāntaḥ | saṃjñāyāṃ viṣaye | pūrvveṇa nitye prāpte vika(5)lpyate | śatadhanvā | śatadhanu[[ḥ]] dṛḍhadhanvā | dṛḍhadhanuḥ || ❁ ||

(fol. 33v3–5)

Sub-colophons

pratyākhyānasaṅgra(4)he tṛtīyasya dvitīyaḥ pādaḥ samāptaḥ || ❖ || (fol. 11r3–4)

pratyākhyānasaṃgrahe tṛtīyasya tṛtīyaḥ pādaḥ samāptaḥ || ❖ ||(fol. 17v1)

pra(fol.19r1)tyākhyānasaṃgrahaṇe tṛtīyo dhyāyaḥ samāptaḥ || ❖ || (fol. 18v6–19r1)

pratyākhyānasaṃgrahe caturthasya prathamaḥ pādaḥ samā〇ptaḥ || ❖ || (fol. 22r2)

pratyākhyāna(3)saṃgrahe caturthasya dvitīyaḥ pādaḥ samāptaḥ || ❖ || (fol.25v2–3)

pratyākhyānasaṅgraha(5)sya (!) tṛtīyaḥ pādaḥ samāptaḥ || ❖ || (fol. 30r4–5)

pratyā〇khyānasaṃgrahe caturtho dhyāyaḥ samāptaḥ ||     ||

|| haricandranāmnaḥ pustakaṃ<ref name="ftn16">Most probably inserted by another hand, referring to the then owner of the MS.</ref> ||(fol. 33v5)

Microfilm Details

Reel No. B 34/26

Date of Filming 25-10-1970

Exposures 37

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 11-06-2004


<references/>