B 346-18 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/18
Title: Līlāvatī
Dimensions: 28.3 x 11.3 cm x 114 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 3/483
Remarks:


Reel No. B 346-18 Inventory No. 28073

Title Līlāvatī, Udāharaṇa

Remarks with a commentary Udāharaṇa by Kṛpārāma

Author Bhāskarācārya / Kṛpāṛāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 28.3 x 11.3 cm

Folios 114

Lines per Folio 10–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title lī.va.u.and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 3/483

Manuscript Features

Root text lies on the middle of the each folio and commentary is situated below and above of it.

Notes and synonyms are added on the margin.

Excerpts

«Beginning of the root text:»

śrīḥ ||

prītiṃ bhaktajanasya yo janayate vighnāṃ vinighnan smṛtas

taṃ vṛndārakavṛndavaṃditapadaṃ natvā mataṅgānanam ||

pāṭīṃ sadgaṇitasya vacmi catura(7)prītipadāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalām amalapadair lālityalīlāvatīm || 1 || (fol. 1v6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīgaṇeśaṃ guruṃ natvā sītārāmaṃ sahānujaṃ ||

līlāvatyudāharaṇaṃ[[tīvivaraṇaṃ]] kṛpārāmaḥ karotyadaḥ || 1 || 

śrīmadbhāṣkarācā(2)ryaḥ śiṣṭasamācāraparipālanīyanamaskārakaraṇsamudbhūtadharmadvāreṇa pratyuktā yopaślokasya pūrvārddheneṣṭadevatāṃ gaṇēśaṃ saṃstuvan parārddhitakāryaṃ vivakṣayā(3)ha || prītim iti | (fol. 1v1–3)

«End of the root text:»

yatkiṃcit guṇahārabhāgavidhinā bīje tra vā gaṇyate

tat trairāśikanirmaladhiyām evāvagamyaṃ vidām ||

etad yad bahu(6)dhāsmadādijaḍadhīḥ dhīvṛddhibuddhyābudhais

tadbhedān sugamān vidhāya racitaṃ prājñaiḥ prakīrṇādikaṃ || ||❁ || (fol. 111v5–6)

«End of the commentary:»

ātmanam (!) eva mukhyaṃ nirdiṣṭavān teṣāṃ dhīr buddhis tasyā bṛddhis tayā | tasya buddhiḥ parijñānaṃ tayobhūtahetubhūtayā | kathaṃ tu nāmam ahamedhasāṃ prati(9)bhodhāśasyāt saprapañcagranthair vyutpādyamānas taiḥ prauḍhamatayo bhavaṃtīti bhāvaḥ | anyathā ekenaiva trairāśikena sakalagaṇitaniṣpattiḥ syād ityarthaḥ || ❁ || (fol. 111v8–9)

śodhitau jātau śeṣau3|18 labdhi guṇau jātau30|18 haṭhabhājya hārau100|63 eke naṣṭainaguṇitau100|63 labdhi guṇau30|18 yutau130|81 jātau athavānyāsaḥ bhājyaḥ100 kṣe60 harakṣepau63/90 navabhiśya hāraḥ63 varttitau abhayornyāsaḥ bhā100 kṣe10 anena7 asya100 bhakte labdhaṃ14 śeṣaṃ2 anena2asya (fol. 114v11–12)

«Sub-colophon of the root text:»

|| ❁ || iti śrībhāskarācāryaviracitāyāṃ gaṇitapāṭyāṃ līlā(7)vatyāṃ chāyāvyavahāroṣṭamaḥ || ❁ || (fol. 111v6–7)

«Sub-colophon of commentary:»

iti śrīmoṭhacā(10)carcevedhī (!) brāhmaṇa miśralakṣmīnārāyaṇātmajamiśrakṛpārāmaviracite līlāvatyudāharaṇe chāyāvyavahāroṣṭamaḥ samāptam agamat || 8 || || || || (fol. 11v9–10)

Microfilm Details

Reel No. B 346/18

Date of Filming 27-09-1972

Exposures 120

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 25-08-2006

Bibliography