B 346-24 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/24
Title: Līlāvatī
Dimensions: 26.2 x 8 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/6471
Remarks:


Reel No. B 346-24 Inventory No. 28022

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 8.0 cm

Folios 52

Lines per Folio 6

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/6471

Manuscript Features

❖ śrī3nṛtyanāthāya namaḥ ||     || śreyo stu ||     ||

siddhāntasiromaṇi

līlāvatī

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

prītiṃ bhaktajanasya yo janayate, vighnaṃ vinighnan smṛtas

taṃ vṛndārakandavanditapadaṃ (!) natvā mataṃgānanaṃ (2) |

pāṭīṃ sadgaṇitasya vacmi caturaprītipradāṃ prasphuṭāṃ,

saṃkṣiptākṣarakomalāmalapadair llālityalīlāvatīṃ || 1 ||

varāṭakā(3)nāṃ daśakadvayaṃ [[20]] yat

sā kākiṇī tāś ca paṇaś [[80]] catasraḥ |

te ṣoḍaśa dramma [[1280]] ihāvagamyo,

drasmais tathā ṣoḍaśabhiś ca niṣkāḥ [[20480]] || 2 || (fol. 1v1–3)

End

na guṇo na ro (!) na kṛtir nna ghanaḥ

pṛṣṭas tathāpi duṣṭānāṃ |

garvvitagaṇakabahūnāṃ,

syāt pāto vaśyam aṃpāśe (6 )smin || 30 ||

yeṣāṃ sujātiguṇavarggavibhūṣitāṃgī,

śudvākhilavyavahṛtiḥ khalu kaṇṭhasaktā ||

līlāvatīhasarasoktim udā(7)harantī,

teṣāṃ sadaiva sukhasaṃpad uvaiti vṛddhiṃ || 31 || (fol. 52v5–7)

Colophon

iti śrībhāskarācāryyaviracite siddhāntaśiromaṇau pāṭīnāmādhyāyaḥ prathamaḥ || śrībhavānīśaṃkarābhyāṃ namaḥ || (fol. 52v7)

Microfilm Details

Reel No. B 346/24

Date of Filming 28-09-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.1v and 21r–22v

Catalogued by MS/JU

Date 28-08-2006

Bibliography