B 346-25 to B 347-1 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 346/25
Title: Līlāvatī
Dimensions: 27 x 9.5 cm x 211 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/1182
Remarks:

Reel No. B 346/25 to B 347/1

Inventory No. 28089

Title Līlāvatīṭīkā

Remarks with a commentary Buddhivilāsinī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.0 x 9.5 cm

Binding Hole

Folios 211

Lines per Folio 5–7

Foliation figures on the verso, in the upper left-hand margin under the marginal title bu.vi and in the lower right-hand margin under the word

Place of Deposit NAK

Accession No. 1/1182

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīvidyādhara sevito dvijapati śrīvarddhano yastrayī
mūrttisodgamanātsadā sumanasāmānandapurapradaḥ ||
kanyācārya vidopi yatpadamitāḥ syuḥ svaprakāśā api
dyutyunā(!) jayati kṣitau khagapatiḥ śrī keśavaḥ sadguruḥ || 1 ||

artha trayavācī ||    || śaraṃ jāvaharānīśaśanīrāsuradhāmaśa ||
śamadhāmāvapāśā śapāpā hṛdijāraśa || 2 ||

aṣṭadalavandhaḥ śloka || (fol. 1v1–5)

End

tatra dvayakṣaracaraṇe vṛttenikhilabhedadarśanārtha aṣṭākṣarāṇāṃ bhedāḥ 256 etanmadhye samavṛtāni4 ardhasamāgni12 viṣamāṇi240 evaṃ sarvatra ||    || (fol. 211v4–5)

Colophon

iti śrīsakalāgamācāryavarya śrīkeśavadaivajñasuta śrīgaṇeśadaivajñaviracitāyāṃ buddhivilāsinyāṃ līlāvatīṭīkāyāṃ śreṣṭhīvyavahāraḥ ||    || (fol. 135v7–9)

Microfilm Details

Reel No. B 346/25 – B 347/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-03-2005