B 347-10 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 347/10
Title: Līlāvatī
Dimensions: 23.9 x 11.1 cm x 90 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/611
Remarks: w ṭīkā b Gaṇeśa Daivajña; A 1067/18


Reel No. B 347/10

Inventory No. 28074

Title Līlāvatī(ṭīkābuddhivilāsinī)

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; eaten by insects

Size 24.0 x 11.0 cm

Binding Hole

Folios 90

Lines per Folio 10–11

Foliation figures on the verso

Place of Deposit NAK

Accession No. 5/611

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīgurucaraṇebhyo namaḥ |

śrīlakṣmīnārāyaṇābhyāṃ namaḥ ||

śrīvidyādhara sevito dvijapati śrīvarddhanoyastrayī
mūrttiḥ sodgamanātsadā sumanasā mānaṃdapūrapradaḥ
kavyācārya(!) vidopi yatpadamitāḥ syusva prakāśā api
dyutpunā(!) jayati kṣitaukhagapatiḥ śrīkeśavaḥ sadguruḥ || 1 ||

arthatraya vācī śarajāvahanīśa śanīrāsuradhāmaśa |
śamadhāmāvapāpāśaśapāpādṛdijāiśa(!) | 2 | (fol. 1v1–4)

End

evaṃ viśeṣaṇatraye pānubhayatrāpi sukhavṛddhau heturuktaḥ |
jyotirvitkulamagraṃ dvijapatiḥ śrīkeśavo jījanadyaṃ
lakṣmīśva samasta śāstra nipuṇaṃ śrīmadgaṇeśābhidham |
asyāṃ buddhivilāsinī samabhidhau līlāvatī vyākṛtau
tatkṛtyāṃ vyavahāra eṣa niragācchastoṅka pāśāvlayaḥ(!) | (fol. 22v11–13)

Colophon

iti sakalāgamācārya śrīkeśavasāmvatsarātnaja śrīgaṇeśadaivajñaviracitāyāṃ līlāvatīṭīkāyāṃ buddhivilāsinyāṃ makapāśādhikāraḥ samāptaḥ ||    || (fol. 22v13–14)

Sub-colophon

iti śrī sakalāgamācāryavarya śrīkeśavadaivajña suta śrīmadgaṇeśadaivajña viracitāyāṃ lilāvatī(!) ṭikāyāṃ(!) buddhivilāsinyāṃ kraka(!) ----- /// (fol. 68v10–11)

Microfilm Details

Reel No. B 347/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks = A 1067-18

Catalogued by JU

Date 16-03-2005