B 347-11 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 347/11
Title: Līlāvatī
Dimensions: 30 x 12 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/2852
Remarks:


Reel No. B 347-11 Inventory No. 28079

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 13.0 cm

Folios 44

Lines per Folio 12

Foliation figures in upper left-hand corner of the verso

Place of Deposit NAK

Accession No. 5/2852

Manuscript Features

Available folios are 1v–44v,

Foliation on the upper left-hand corner is turned out; text is intact.

Excerpts

«Beginning of the root text:»

- || atha śreḍhīvyavahāram āha ||

saikapadaghnapadārdham

athaikādyaṃkayutiḥ kila saṃkalitākhyā ||

sā dviyutena padena vinighnī-

syā(2)t trihṛtā khalu saṃkalitaikyam || 1 || (fol. *1r1–2)

«Beginning of the commentary:»

saika pdaghnapadārddhaṃ saṃkalitākhyā saṃkalitasaṃjñā || ekādyakaṃyutiḥ |

entādī(3)nāmam aṃkānāṃ yogo bhavati | sāṃkayutiḥ dviyutena padena vinighnī trīhṛtāsatī saṃkalitaikyaṃ syāt || (fol. *1r2–3)

«End of the root text:»

dvidvyekabhūparimitaiḥ kati saṃkhyakā (1) syus

tās tāṃ yutiṃ ca gaṇakāśu mama pracakṣva |

aṃbhodhikuṃbhiśarabhūtaśarais tathāṃkaiś

cedaṃkapāśaṃ (!) kaviyuktiviśara(2)dosi || 1 || (fol. 44r12–44v2)

«End of the commentary:»

asya bhedāḥ pūrvvavadbhedāḥ 6 anena 6 prāgbhedāḥ 120 vihṛ(11)tāḥ 20 jātābhedāḥ 20 darśanam 48555 | 84555 | 54855 | 58455 | 55485 | 55845 | 55584 | 55548 | (12) 45585 | 45855 | 54585  58545 | 55485 | 55854 || 45558 | 45585 | 85545 | 54558 |-(fol. 44v10–12)

«Sub-colophon:»

|| iti śrībhāskarācāryaviraci(2)tāyāṃ gaṇitapāṭyāṃ līlāvatyāṃ kuṭtakodāharaṇaṃ samāptaṃ  || (fol. 43r1–2)

Microfilm Details

Reel No. B 347/11

Date of Filming 28-09-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-04-2007

Bibliography