B 347-6 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 347/6
Title: Līlāvatī
Dimensions: 26.5 x 7.7 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 1/1199
Remarks:


Reel No. B 347-6 Inventory No. 28076

Title Līlāvatī

Author Bhāskarācārya

Subject Gaṇita

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 26.5 x 7.7 cm

Folios 34

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1199

Used for edition no/yes

Manuscript Features

  1. This text starts with the varggakaraṇa, sub-division of the first prakīrṇakāni chapter and ends in kṣetralakṣaṇa sub-division of the fourth chapter kṣetravyvahāra.
  2. It is known from the comparison of both texts B 0347/12 and B 0347/06.The former is the main commentary of Līlāvatī, while the later is copy of the former. There are corrections made place to place in B 0347/06, while the additions are in the running text in B 0347/12.

Available fols. 5–6, 8–26, 30, 34–36, 40–45, 47–48 and 52

Excerpts

Beginning

yāṅāva tayā thva 100100025 || ||

sthāpyontyavarggo dviguṇāntyanighneti ||

phela yāṅāva thvayā varṇṇa jyā(2)ya 297 naseyā varga 4 culina thāvane te nase dugna yāṅāva, pi[[guyā]] talasa taya, thvana guṇa yāya, dathusa coṃgu (3)saṃ 9 hnasa 7 saṃ guṇa yāya, thāvane taya, dathu tāva mune makhu, talasa coṃ pihmuya, dathusa coṃ, gu 9 hnasa 7 lihle(4)ya, guyā vargga 81 thāvane taya, gu dugune yāṅāva 18 thva hnasayā kovane te thva[[na]] hnasasa guṇa yāṅāgula, thāva (5) te, gu, duguna yāṅā tayā hmuya, hnasa 7 lihleya, hnasayā vargga thāvane taya 49 hnasa hmuya, thva guṇa yāṅāva (6) tayā varga muṅāva taya, lyākha thvate 8820[[9]] ruyiva || thvathe sakale vargayā jyāya paripāti || 18 || (5v1)

khaṇḍadvayesyābhihateti ||

guyā nebo thaya, pi 4 ṅā 5 pina, ṅāsa guṇa yāya, ṅāna pisa guṇa yāya dava, thva guṇa yāṅā(2)va [[ta]]yā 20 duguṇa yāya 40 ṅāyāṃ piyāṃ, negunayā vargana tāne, thvate 81 luyiva, thva paripatina, sakaleśaṃ varga (3) luke dava || ||

iṣṭāna yutrā śiovadheti ||

guṇayā iṣṭa eko taya, nase iṣṭana jyāya, gusa, iṣṭana yāya [[śeṣa]] che(4)bhinā te thva 7 || iṣṭana taṅāgula thva 11, the, hnasana guṇa yāya, hnasasa 7, thva 11 na guna yāyaṃ dava, guṇa yāṅāva tayā (5) thva 77 the iṣṭayā vargana tāne, thvate 81 lulā || 19 || (fol. 5r1–5v5)

«Extracts:»

saḍyaṃśamāseti || 1

2

3

chadaghnarupeti || thaṃthu chisa, kothu svanaguṇa, dathu chi (5) netane 4

3

thvayā talasa śalachiva ṅā te 4

3

100

5

svachi ṅā thva 3

1

5

chedaghnarūpeti || hṅathu theṃ yāya, ṅāna (8) thaṃthu svaguṇachina taṃne, thva 16

5

sārddhadviṣaṣṭhi 62

1

2

thvayā chedaghnarūpeti || thaṃthusa nasena guṇa (27v1) china tane 125

2

thva hṅathu saraṇa ṣuṅāyāta lasa te thva 76

5

125

2

thvava 4 16

35

100125

26

5 2

hṅathu hṅathuguliyā niyaṣu 26 phala hala lithusa (te) (2) lithuyā ṅā hala hṅathusa te

416

53

100125

226

thva hṅathu, lithu negulaṃ apavartta yāṅā dānaṃ apavartta, 1 chile lithu. (3) yā 125 the niyaṅāna apavarttayā ṅāla 5 the 100 ava thva 25 na, la 4 || (fol. 27r4–27v3)

End

atha kṣetralakṣaṇasūtraṃ ||

dhṛṣṭoddiṣṭeti ||

dhātapanisana, tisra, taturasra kṣetrayā (4) ṅenā, tala penakāva bhujakṣatra dava, kuchi hmo || meva dava muṅāna ute, seya thva kṣatraṃ ||

udāharaṇaṃ || 12

2 3
6 

dviṣa(5)ṭaḍrkketi || 9 6

3

caturasra kṣatra bhuja 2/6/3/12/ thvate || tisrayā 3/6/9 || dhātana dhārā thva kṣatra gatheṃ, thva kṣatra (6) makhu, phasakhā || thva ganāṃ madu kṣetra || kathina dāṅāva sova, tala peṅāva coniva || upamā madu || karaṇasūtraṃ || (exp. 38t3–6)

«Sub–Colophons:»

thvathe samasta vargayā seya || || (fol. 6v3)

iti ghana || || (fol. 7r4)

iti parikarmmāṣṭa(5)kaṃ || 28 || || (fol. 8v4–5)

iti bhāgajāti || || (fol. 9v1)

iti jāticatuṣṭayaṃ || || (fol. 11r4)

iti bhinnabhāgahāra || || (fol. 12v5)

iti bhinnaparikarmmāṣṭakaṃ || 40 || || (fol.13r3)

iti parikarmmā(5)ṇi samāptāni || || (fol. 13v4–5)

iti śrīlīlāvatyāṃ śrībhāskarācāryaṃ viracitāyāṃ śraṭī vyavahā(6)raḥ || || (fol. 45r5–6)

Colophon

Microfilm Details

Reel No. B 347/6

Date of Filming 28-09-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 19-11-2008

Bibliography