B 347-8 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 347/8
Title: Līlāvatī
Dimensions: 25 x 9.7 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/7667
Remarks:


Reel No. B 347-8 Inventory No. 28081

Title Līlāvatīvivaraṇa

Author Līlāvatīvivaraṇa by Mahīdhara on Līlāvatī of Bhāsakrācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged right-hand margin of both sides

Size 24.0 x 9.5 cm

Folios 40

Lines per Folio 10–11

Foliation figures in upper left-hand margin of the verso under the abbreviation lī.ṭī.

Place of Deposit NAK

Accession No. 5/7667

Manuscript Features

Available folios are 1v–40v.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

natvā lakṣmī nṛpaṃ cāsyaṃ heraṃbaṃ bhāratīṃ raviṃ ||

līlāvatīvivaraṇaṃ vakṣye gurukṛpādarāt || 1 ||

ta(2)tra tāvac chrībhadbhāskarācāryāḥ śiṣṭācāraparipālanāyeṣṭadevatānatipūrvakaṃ graṃthakṛtiṃ pratijānīyate || ||

prītiṃ bhaktam iti ||

yaḥ smṛto vighnaṃ vinighnanaṃn (!) vināśayan bhaktajanasya prī(3)tiṃ utpādayati || (fol. 1v1–3)

End

evam ubhayathā bhujaghātaikyaṃ vidhāya anyonyabhājitaṃ kuryād yathā 3640/4095 |4095/3640 tato bhajaprati ///(10) tayor yogena guṇayet || tathāhi || bhujapatibhujau pūrvapaścimabhujau 25|60 tayor badhaḥ1500 tathā bhu/// (11) bhujau6 dakṣiṇottarau 39|52 tayor badhaḥ2028 badhayor yogaḥ3528 anena3640 ayaṃ guṇitaṃ12841920 che/// (fol. 40v9–11)

«Sub-colophon:»

|| iti śrīmahīdharakṛte līlāvatīvivaraṇe śreḍhīvyavahāro dvitīya (!) || || (fol. 31r3)

Microfilm Details

Reel No. B 347/8

Date of Filming 28-09-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r

Catalogued by MS

Date 16-04-2007

Bibliography