B 348-16 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/16
Title: Līlāvatī
Dimensions: 26.4 x 11.1 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date:
Acc No.: NAK 5/2847
Remarks:


Reel No. B 348-16 Inventory No. 28021

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 11.0 cm

Folios 53

Lines per Folio 7

Foliation figures in lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/2847

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighan smṛtas

taṃ vṛndārakavṛndavanditapadaṃ natvā mataṃgānanaṃ ||

pāṭīṃ sadgaṇitasya vacmi caturaprītipradāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīm || 1 ||

varāṭakānāṃ daśakadvayaṃ yat

sā kākiṇī tāś ca paṇaś catasraḥ ||

te ṣoḍaśadrama ihāvagamyo

drammais tathā ṣoḍaśabhiś ca niṣkaḥ || 2 || (fol. 1v1–4)

End

līlāvati(!)ha sarasoktim udāharantī

teṣāṃ sadaiva suṣa(!)saṃpad upaiti vṛddhiṃ ||

aṣṭau vyākaraṇāni ṣaṭ ca bhiṣajāṃ vyācaṣtatā sar(!)hitāḥ ||

ṣaṭtarkā gaṇitāni pañca caturo vedān adhītasmayaḥ

ratnāni tṛtayaṃ dvayaṃ ca vibudhe mīmāṃsayor aṃtaraṃ

ya ikṣaiva jagād agādhamahimā svasyā kavi (!) bhāskaraḥ || 〇 || (fol. 53r5–53v1)

Colophon

iti śrībhāskarācāryaviracitāyāṃ gaṇitapāṭyāṃ līlāvatyāṃ aṅkapāśādhikāraḥ samāptaṃ (!) || ❁ || || || || || || ❁ || || || || || || || (fol. 53v1–2)

Microfilm Details

Reel No. B 348/16

Date of Filming 02-10-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-10-2008

Bibliography