B 348-20 Līlāvatī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/20
Title: Līlāvatī
Dimensions: 26.4 x 11.1 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Gaṇita
Date: ŚS 1731
Acc No.: NAK 5/2855
Remarks:


Reel No. B 348-20 Inventory No. 28029

Title Līlāvatī

Author Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 11.0 cm

Folios 41

Lines per Folio 10–11

Foliation figures on the verso, in theupper left-hand margin under the abbreviation lī. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1731 VS 1866

Place of Deposit NAK

Accession No. 5/2855

Manuscript Features

exposure two contains the rough note of the Jyotiṣa related to the janmapatrikā.

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ

prītiṃ bhaktajanasya yo janayate vighnaṃ vinighnan smṛtas

taṃ vṛṃdārakavṛndavaṃditapadaṃ natvā mataṃgānanam

pāṭīṃ sadgaṇitasya vacmi caturaprītipradāṃ prasphuṭāṃ

saṃkṣiptākṣarakomalāmalapadair lālityalīlāvatīm 1

varāṭakānāṃ daśakadvayaṃ syāt

sā kāriṇī20 tāś ca paṇaś catasraḥ80

te ṣoḍaśadramma1280 ihāvagamyo

drammais tathā ṣoḍaśabhiś ca niṣkaḥ2048 || 2 || (fol. 1v1–5)

End

eṣāṃ ghāto jātāḥ saṃkhyābhedāḥ495

na guṇo na haro na kṛtir

na ghanaḥ pṛṣṭastathāpi duṣṭānāṃ |

garvitaṃ gaṇakavaṭūnāṃ

syāt pāto vasyam aṃkapāśe smin ||

yeṣāṃ sujātiguṇavargavibhūṣitāṃtāgī

śuddhākhilaṃ(!) vyavahṛtiḥ khalu maṃka(!)saktā |

līlāvatīha sarasoktim udāharaṃtī

teṣāṃ sadaiva sukhasaṃpad upaiti vṛddhim || (fol. 41r2–5)

Colophon

|| iti śrīdaivajñabhāskarācāryaviracitāyāṃ gaṇitapāṭyāṃ līlāvatyām aṃkapāśavyavahāraḥ samāpto yaṃ graṃthaḥ || || śāke 1731 saṃvat 1866 śubham || (fol. 41r5–6)

Microfilm Details

Reel No. B 348/20

Date of Filming 02-10-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-10-2008

Bibliography