B 348-24 Laghujātaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/24
Title: Laghujātaka
Dimensions: 27.4 x 8 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/732
Remarks:


Reel No. B 348-24 Inventory No. 24776

Title Laghujātaka and Laghujātakaśiṣyahitāvṛtti

Author Varāhamihira / Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27.5 x 8.0 cm

Folios 58

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Scribe Amarasiṃha

Date of Copying NS 856

Place of Deposit NAK

Accession No. 4/722

Manuscript Features

Excerpts

Beginning

❖ śrīmahāgaṇapataye namaḥ ||

|| yasyodayāsta samaye suramukuṭanirghṛṣṭacaraṇakamalopi ||

kuruteṃjaliṃtrinetraḥ sajayati dhāmnāṃ nidhiḥ sūryaḥ || 1 ||

horāśāstraṃ vṛttairmayānivarddhaṃ nirīkṣya śāstrāṇI ||

yattasyāthārthyāhiḥ(!) sāramahaṃ saṃpravakṣyāmi || 2 ||

yadupacitamaṃnya janmani śubhāśubhaṃ tasya karmmaṇaḥ paṃktiṃ ||

vyaṃjayati śāstrametattamasi dravyāni dīpa iva || 3 ||

asyārthaḥ upacitamupārjjitaṃ | paktiṃśreṇIṃ | anyatsugatameva || (fol. 1v1–4)

End

tatastadīyā horāṃ navāṃśa krameva jānīyāt ||

tataḥ savān tātkālikān grahān kṛtvā

pūrvokta prakāreṇa jātasya śubhāśubhamadala gaṇanākāryā ||

|| mayā saṃkṣepataścotkāṭīkā śiṣya hitāyakā |

guroḥ pāda prasādena bhāratyāśva viśeṣata || (fol. 58r1–3)

Colophon

ityavaṃtikācāryya śrī varāhamihirakṛtau laghujātake pahotpala viracitāyāṭīkāyāṃ vṛttau śiṣya hitābhidhānāyā naṣṭa jātakādhyāyaḥ trayodaśaḥ || || saṃ 856 āṣāḍha vadi 5 śukradine saṃpūrṇṇa likhitaṃ amalasiṃhadavajña || śubhamastu sarvadāḥ(!) || (fol. 58r4–5)

Microfilm Details

Reel No. B 348/24

Date of Filming 02-10-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-10-2008

Bibliography