B 35-21 Tiṅantaprakriyā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 35/21
Title: Tiṅantaprakriyā
Dimensions: 33 x 5 cm x 40 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1151
Remarks:


Reel No. B 35-21

Inventory No. 77700

Title *Tiṅantaprakriyā

Remarks This is rather a generic title, describing the contents of the thext. The same MS is styled Tiṅantavyākaraṇam in BSP.

Author Medinīkara?

Subject Vyākaraṇa

Language Sanskrit

Text Features Manual on the verbal system of Sanskrit, drawing on the sūtras and the Dhātupāṭha of the pāṇinīya system of grammar. The extant portion of the text deals with the present tense (laṭ), giving examples of the roots from the first up to the fifth class.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 33.0 x 5.0 cm

Binding Hole 1, somewhat to the left

Folios 41

Lines per Folio 5–7

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1151

Manuscript Features

The writing on a few fols. is slightly rubbed off, some fols. are slightly damaged in the margin. Of fol. 41 there is only a fragment left (exp. 42–43). The actual order of fols. is: 1–38; 40; 41; 39.

Exposures 2–3 show a cover-leaf, on which the title Tiṅantavyākaraṇa is given in Devanagari characters (exp. 2).

This MS is also mentioned in BSP, vol. vi, p. 23, no. 68. where it also figures as Tiṅantavyākaraṇam. As its author is given Medinīkara, probably the author of the Medinīkośa.

Excerpts

Beginning

❖ oṁ namaḥ sarasvatyai ||

svaprapañcaṃ svasaṃkṣepaṃ praṇītaṃ yena lakṣaṇaṃ |
divyabhāṣopasaṃhāraiḥ sa jayaty eṣa pāṇiniḥ ||

iha loke dvividhaṃ padaṃ tiṅantaṃ subanta(2)ñ ca | tatra tiṅanta tavad (!) ucyate bālahitakāmayā ||      || 〇 || tatra ji jaye<ref name="ftn1">Pāṇ. Dhātupāṭha 1.594. </ref> | jidhātujay⟪ā⟫a †arthapaṭiya jayaboliyajīniya † | (3) ekavāke (!) bhūvādayo dhātusaṃjñā dhātor ity adhikṛtya vartta〇⟪|⟩⟩māne kāle dhātvarthe laṭpratyayo bhavati | laṭ ⁅lakārād akāramapakṛ⁆(4)ṣya | akārasyopadeśe aj anunāsika<ref name="ftn2">Cf. Pāṇ. 1.3.2.</ref> itītsaṃjñā 〇 vido laṭo veti<ref name="ftn3">Pāṇ. 3.4.83.</ref> viśeṣaṇārthaḥ | ṭakārasya hantyam<ref name="ftn4">Cf. Pāṇ. 1.3.3.</ref> itītsaṃjñā | (5) ṭitātmanepadānāṃ ṭere<ref name="ftn5">Cf. Pāṇ. 3.4.79.</ref> iti viśeṣaṇārthaḥ | [[ta]]asya lopa<ref name="ftn6">Pāṇ. 1.3.9.</ref> iti lopaḥ| adarśanaṃ lopa<ref name="ftn7">Pāṇ. 1.1.60.</ref> iti lopajñā (!) | lakārasyāpi laśakv acitaddhita<ref name="ftn8">Cf. Pāṇ. 1.3.8.</ref> i⁆(2r1)tītsaṃjñā prāpnoti | tibādyādeśakaraṇasāmarthyā (!) lakāralopo na bhavati | la iti sthite | tasya sthāne tip tas jhi sip thas tha mip vas mas tāṃ tā jha thās ā(2)thā dhvaṃ iṭ vahi mahiṅ<ref name="ftn9">Cf. Pāṇ. 3.4.78.</ref> iti sūtreṇa parasmaipadasaṃjñākā〇s (!) tibādayo bhavanti | śeṣāt karttari parasmaipadam<ref name="ftn10">Pāṇ. 1.3.78.</ref> iti parasmaipa⁅dam⁆ | (3) laḥ parasmaipadam<ref name="ftn11">Pāṇ. 1.4.99.</ref> iti parasmaipadasaṃjñā ---- sarvva〇tibādi⁅pra⁆saṅge prāpte puruṣaniyamaḥ kriyate | tiṅas trīṇi trīṇi (4) prathamamadhyamottamāḥ<ref name="ftn12">Pāṇ. 1.4.101.</ref> | stāny (!) ekavacanadvivacanabahu〇vacananāny (!) ekasa<ref name="ftn13">Cf. Pāṇ. 1.4.102.</ref> iti prathamamadhyama uttamasaṃjñakā bhavanti |

(fol. 1v1–2r4)

End

svādaya ucyante || ṣuñ abhiṣave<ref name="ftn14">Pāṇ. Dhātupāṭha 5.1.</ref> || sapi prāpte svādiṣv (ṇu)pratyayaḥ | satvaṃ ⁅ṣa⁆kārasya sakāraḥ | sakārasya pūrvvalopaḥ | (pitsu) vacaneṣu (śa)… /// (2)ti arthtaḥ | (kuṃ)….ḥ sārvvadhātuke jaṇādeśaḥ | sunvan⁅t⁆i | 〇 sunoṣi | sunuthaḥ | sunutha | sunomi | sunuvaḥ | su⁅numaḥ⁆ || …/// (3)ti da.rapratyaya(ṅ)isaṃyogapūrvvasyeti tyartha(vanta) …. || ….〇……syānyatarasyāṃ pakṣe ……………….. /// (4)sanaṣasicasaṃjñām iti ṣatvaṃ abhiṣuṇoti | abhiṣu〇nute ||     || ṣiñ bandhane<ref name="ftn15">Pāṇ. Dhātupāṭha 5.2.</ref> || satvaṃ || ⁅si⁆noti || sinu⁅te⁆ || ……/// (5)….ne<ref name="ftn16">Cf. Pāṇ. Dhātupāṭha 5.3. </ref> | śinoti | śinute ||     || ḍumiñ prakṣepaṇe<ref name="ftn17">Pāṇ. Dhātupāṭha 5.4.</ref> || minoti | minute | anuminoti | anuminute ||    || ciñ cayane<ref name="ftn18">Pāṇ. Dhātupāṭha 5.5.</ref> || ci⁅noti⁆ ///

(fol. 40v1–5)

Microfilm Details

Reel No. B 35/21

Date of Filming 26-10-1970

Exposures 45

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 22-02-2005


<references/>