B 35-23 Subantaratnākara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 35/23
Title: Subantaratnākara
Dimensions: 31.5 x 5 cm x 77 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/148
Remarks:


Reel No. B 35-23

Inventory No. 71944

Title Subantaratnākara

Author Subhūticandra

Subject Vyākaraṇa

Language Sanskrit

Text Features on the declension of nouns and adjectives (subanta), following the cāndra school of grammar

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.5 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 77

Lines per Folio 5–7

Foliation figures in the middle of the left-hand margin of the verso and letters in the middle of the right-hand margin of the verso (only fols. 1–12)

Place of Deposit NAK

Accession No. 4/148

Manuscript Features

On a few fols. the writing is partially rubbed off. In quite a number of instances the scribe has indicated lacunas by filling up these portions with auspicious signs.

Exposures 2 and 79 show the back of fol. 1 and 77 respectively, which are used as cover-leaves, showing some other inscriptions in Newari characters.

In the bottom of fol. 77r another hand has inscribed: ❖ namaḥ śrīdasabalāya ||

Excerpts

Beginning

///-maḥ śrīdaśabalāya ||

maināke hariṇā svakukṣivasater ādāya toyākarā[[t]]

kṣipte kokanadī bhavatsmaracamū śastrapraticchāyayā |

yaṃ devendram iva pratītya saruṣaṃ (2) ⁅vyā⁆varttamāne bhayāt

bodhau mārabhaṭaiḥ palāyitam asau śākyo [[mu]]niḥ pātu vaḥ ||

santy eva nātra sudhiyāṃ kim u sughrabandhās (!)

te kin tu vistaratayālpadhiyām agamyāḥ |

tatsāraleṣa(3)m apagṛhya tataḥ kṛto yam

avyāsataḥ smaraṇamātraphale bhyupāya〇ḥ ||

mama parapadāvicalituḥ sa⟪..⟫[[dvi]]dyopāsa⟪dvi⟩⟩[[nai]]kanip(u)ṇasya |

kṛśam api kuto dvijihvātyadaracanāyāṃ bhayaṃ bhavati ||

(4) rūḍhiśabdā nigadyante puṃsi śaṇḍhe striyām api |

guṇadravyakriyāyogā (!) tri〇liṅgās tadanantaram ||

viprāgnisakhipatyaṃśukroṣṭupratibhuvaḥ pitā |

nā praśāstā ca raigāvau puṃsy ajantāḥ prakīrtti(5)tāḥ ||

tatrādau tāvad vipraśabdān mid aco ʼntyāt paraḥ<ref name="ftn1">Cān. 1.1.14.</ref> | yuṣmadi madhyamatrayam<ref name="ftn2">Cān. 1.4.146.</ref> ity etābhyāṃ paran trayam ity adhikṛtya ekadvibahuṣv<ref name="ftn3">Cān. 1.4.148.</ref> iti cānuvarttamāne (svā)disūtreṇa sahaikavākya(6)tayā [[..]] arthamātre prathameti prathamāvibharkti (!) bhavati | tatraikasminn arthe ekavacanaṃm (!) | ukāraḥ sor<ref name="ftn4">Cān. 5.1.66.</ref> iti cihnārthaḥ | sarvatra [[cihna……]] cihnam id iti lopaḥ | saṃyogasya padasyety<ref name="ftn5">Cān. 6.3.52.</ref> ataḥ (2r1) padasyety adhikṛtya padāntasakārasya sasajuṣor<ref name="ftn6">Cān. 6.3.98.</ref> iti rutvaṃ | ukāro haśi cāto ror<ref name="ftn7">Cān. 5.1.119 .</ref> iti cihnārthaḥ rephasya virāme visarjanīya<ref name="ftn8">Cān. 6.4.20.</ref> iti visarjanīyaḥ | vipraḥ (artha)viva(2)kṣāyāṃ dvivacanagau |

(fol. 1v1–2r2)

End

viṃśatyāder anekatve vṛttidvitvādikeṣv api | ā(4)caturas triṣu liṅgeṣu nirliṅgā tu daśāvadhiḥ | striyaś cānavates 〇 tāsu śatādis tu napuṃsake | na nāla(hy)aṃ sahasrādisārbudaṃ puṃnapuṃsake | striyām eva bhavet ko(5)ṭibhūmnikatir aliṅgākaḥ | patistatir apīty eke striyāṃ paṅktir daśārthiketi || triliṅgākāṇḍaś (!) caturthaḥ ||  ||

(fol. 76v3–5)

Colophon

iti ghaṭitam idaṃ mayā sa……….<ref name="ftn9">Here the writing is no more visible because of a fold in the palm-leaf.</ref> (6) kṣaṇaratnabhūṣitaś ca |

sravasi vinihitaṃ vṛtaś ca kaṇṭhe śiśumukhamaṇḍalamaṇḍalaṃ dadhātu ||

aye kumārā vibudhaśriyaṃ parā

druta………………..<ref name="ftn10">Just so.</ref>

(77r1)-ḥ punaḥś (!) cintanamantarādiṇā

subantaratnākara eṣa mathyatām ||

śubhasavad idaṃ vidhāya yatne

vacanarucā jagatamo nihatye |

mihirakavatataḥ sadartharāśer

a(2)ham upadarśayitā sadā ta (!) bhaveyam ||     ||

kṛtir iyaṃ pa〇ṇḍitasthavirasubhūticandrasya ||     || granthapramāṇasya sahasra 1 śata 4 grantha 20 li(3)khitam idaṃ<ref name="ftn11">This may indicate the number of 1420 granthas written by the scribe in this MS. </ref> || ○ || śrīdharmmadhātumahāvihārasya | 〇 (ku)smaśrījñānasya bhikṣupustako ʼyam idaṃ likhitam iti || ○ ||

(fol. 76v5– 77r3)

Microfilm Details

Reel No. B 35/23

Date of Filming 26-10-1970

Exposures 80

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 17-02-2005


<references/>