B 35-26 Nityakaumudī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 35/26
Title: Nityakaumudī
Dimensions: 31 x 6 cm x 147 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/324
Remarks:

Reel No. B 35-26

Inventory No. 48239

Title Nityakaumudī

Remarks also styled Nityaprakāśavivaraṇapañjikā

Author Gaṅgādhara

Subject Tantra

Language Sanskrit

Text Features Commentary on Vīracandra’s Nityaprakāśa, a work on the daily rites (nitya) of a śaiva tantric sect of the western branch (paścimānvaya). Includes drawings of yantras and the like. The year 994 is given as being the time of the composition of the text commented upon, i.e. the Nityaprakāśa.

Manuscript Details

Script Devanagari

Material palm-leaf

State complete, slightly damaged

Size 31.0 x 6.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 147

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/324

Manuscript Features

There are drawings of yantras, cakras, diagrams and other geometrical figures on a number of fols. of this MS.

Some 30 percent of fol. 104 has broken off.

On the back of fols. 1 and 147 (exp. 2 + 150), the title nityakaumudī has been written in Devanāgari characters.

Excerpts

Beginning

❖ oṁ paraśaṃbhave ||

yasyecchayā jagat sarvvaṃ jāyate ciram edhate |
līyate ca punas tasmai namaḥ śrīparaśaṃbhave ||

guroḥ śrīvīracaṃdrasya pa(2)ścimānvayasaṃgrah⟪e⟫[[aṃ]] |
nityaprakāśaṃ vivṛṇomy ahaṃ gaṃ〇gādharaḥ kṛtī ||

śrīrāmapālanṛpatiḥ prāṇācāryeṇa śaṃbhunā |
yācitaḥ śiṣya(3)kṛpayā⟪t⟫ kṛtavān aham udyamam ||

graṃthāraṃbhe samastavi〇ghnopasamāya namaskāradvāreṇaiva ca samastadarśanāvatārapratipādanā(4)ya prathamaṃ svakīyam eva ślokam upanyasyati || bhāyāṃ 〇 ṣaṭkarasā ityādi || asyārthaḥ || yo .riṃś caraṇaśabdābhidheyaḥ | paramam pada(5)m iti yāvat | prakāśī sadā svaprakāśaḥ | sakṛd ity ekaḥ | samastadvaitavarjitaḥ | sarvvasurāsurādikamaṇiḥ | ādiśabdātavyākṛtiva(2r1)rttiyāvataprāṇigataḥ | tasya kamaṇiḥ | sirovīryaḥ sirovarttī ceti | yathā ca sirovarttī tathā ca raṇathāne vakṣ(y)ate | sa nityaṃ janātapāyāt || rakṣanta || (2) || tad uktaṃ śrīmatapaṃcake || saṃbhur eko bhāśiraskaḥ | tadaṃ(ghry)ai 〇 sarvvasiddhakāḥ | sa khalv ekaḥ paramārthadaśāyāṃ kāryāt | svecchayopaṃcanirmāṇārthī ||

(fol. 1v1–2r2)

End

nāmā⟪……..⟫[[sāvavatsv i]]ty arthaḥ etat sarvvam ityādau prakāśaśamāptiślokaḥ || nātha ājñāguruḥ śreṣṭhaḥ bhrātā ca vidyāguruḥ | nityaprakāśe nityaprakāśe budha iti (2) saṃbodhanaṃ | viduṣāṃ mata sammata | śrīmat sammataṃ | vedaraṃ〇dhrety-ādi || graṃthetyādi | graṃthakaraṇakālopadarśitaṃ | vedāś catvāraḥ | taṃtrāṇi nava (3) grahāś ca nava | etenāṃkagatyāviparītanirdeśāt | catu〇rnnavatyuttaranavaśata-varṣasaṃkhye śarākanṛpatikāle mādhavamāse vaiśākhe kṛ(4)to yaṃ nityaprakāśa iti || atra pa⟪mā⟩⟩[[dmā]]ni bodhayaty arkka ityādi śloka(ṃ) laukikaviracitam api kecit paṭhaṃti teṣv †asurāmasiva† | (cekre) svaro (147r) rodayir yaṃ ṣaḍavayavaparā-devadvid(!)vīracaṃdras ta(thy)ānte vāsimukhyo vivaraṇam akarod yatra gaṃgādharā(2)khyaḥ | yac chrotā gauḍarājaḥ pra〇ṇayapadabhiṣak saṃbhudatto sya śiṣyaḥ so yaṃ śrīśaila(3)devīkulasamamayaḥ ko pi 〇 nityaprakāśa || ❖ ||

(fol. 146v1–147r3)

Sub-colophons

nityaprakāśavivaraṇapaṃjikā(6)yāṃ ācāryaśrīgaṃgādharakṛtāyāṃ nityakaumudyāṃ (36r1) prathamaḥ prakāśaḥ || ❖ || (fol. 35v5–36r1)

nityaprakāśavivaraṇapaṃjikāyām ācā(2)ryaśrīgaṃ..rakṛte nityakaumudyāṃ dvitīyaḥ prakāśaḥ || ○ | 〇 || ❖ || (fol. 52r1–2)

ity ācāryaśrīgaṅgādharakṛtāyāṃ ni(83r1)tyaprakāśavivaraṇapaṃjikāyāṃ nityakaumudyāṃ | tṛtīyaḥ prakāśaḥ samāptaḥ || ❖ || ❖ || (fol. 82v5–83r1)

ity ācāryaśrīgaṃ..gādharakṛtāyāṃ nityaprakāśavivaraṇapaṃjikāyāṃ nityakuamu(3)dyāṃ caturthaḥ prakāśaḥ || ❖ || (fol. 109r2–3)

Colophon

ity ācāryaśrīgaṃgādharaviraci(4)tāyāṃ nityaprakāśavivaraṇa〇paṃjikāyāṃ nityakaumudyāṃ paṃcamaḥ prakāśaḥ samāptaḥ (5) || ❁ || samāptā ceyaṃ nityakaumudī || ❖ || ❖ ||  ❖ || maṃgalaṃ mahāśṛīḥ ||  ❖ ||  ❖ ||

(fol. 147r3–5)

Microfilm Details

Reel No. B 35/26

Date of Filming 26-10-1970

Exposures 151

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 02-03-2005