B 35-28 Padmanābhasaṃgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 35/28
Title: Padmanābhasaṃgraha
Dimensions: 31.5 x 5 cm x 8 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1150
Remarks:


Reel No. B 35-28

Inventory No. 42015

Title Padmanābhasaṃgraha

Remarks also styled Yogīśvarapadmanābhasaṃgraha

Author Padmanābha

Subject Dharmaśāstra

Language Sanskrit

Text Features on different kinds of rites and offerings according to the Hindu calendar, quoting from texts of the Jyotiḥśāstra, as the Brahmasiddhānta as well as texts of Śākyāyana, Vasiṣṭha etc.

Manuscript Details

Script Newari

Material palm-leaf

State complete, 1 fol. damaged

Size 31.5 x 5.0 cm

Binding Hole 1, rectangular, in the centre

Folios 48

Lines per Folio 6

Foliation figures and letters in the middle of the left-hand margin of the verso

Scribe Daivajña Kusumarāja

Date of Copying NS 642

Place of Copying Bhaktapattana

King Jayavīramalladeva

Place of Deposit NAK

Accession No. 4/1150

Manuscript Features

On the back of fol. 1 (exp. 2) a member of the NAK has written the title Yogīśvarapadmanābhasaṃgrahaḥ in Devanagari characters.

There are corrections and annotations in the upper and lower margin of some fols.

The scribe has left out number “27”, but numbered twice “38”. Exposures 49–50 show a fragment of one of these fols. numbered “38”. The writing on fol. 10r is partly rubbed off.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

namaskṛtya mahādevaṃ guruṃ saṃsārasāga⟪..⟫ |

tithyādīnāṃ vivekārthaṃ munivākyaṃ samuccitaṃ ||

pakṣavṛddhau tithidvaidhe hrāsavṛddhi(2)ṣu saṃśayaṃ |

sudhiyām apy anuṣṭhānam ato mayā vivicyate || 〇

triṃśaddinais tu sāvano māsaḥ || uktaṃ brahmasiddhānte ||

cāndraḥ śuklādida(3)rśāntaḥ sāvanaṃ triṃśatā dinaiḥ |

ekarāśau ravir yāvatkālaṃ mā〇sa[[ḥ]] sa bhāskaraḥ ||

sāvanaṃ syād ahorātram udayād udayo raveḥ |

śaura(4)s triṃśadbhāgabhogas tithisaṃbhogam aiṃdavaṃ ||

cāndrasāvanasaurāṇāṃ 〇 māsānān tu prabhedataḥ |

cāndrasāvanasaurā[[ḥ]] syus trayaḥ saṃvatsarā api ||

(5) idānīṃ kasmin māse kiṃ karttavyam ity ato bhidhīyate || uktaṃ jyoti[[ḥ]]śā〇stre ||

sauramāso vivāhādau yajñādau sāvana[[ḥ]] smṛtaḥ |

ābdike pitṛkā(6)rye ca cāndro māsaḥ praśasyate ||

āha ṛṣyaśṛṃgaḥ ||

vivāhavratayajñeṣu sauraṃ mānaṃ (!) praśasyate |

pārvvaṇe tv aṣtakāśrāddhe cāndram iṣṭaṃ tathābdike ||

(fol. 1v1–6)

End

ādyaśrāddham akṛtvaiva vṛṣotsarggo(48v1)vidhīyate |

vṛṣotsargge kṛte paścāt kuryād ekādaśaṃ tataḥ ||     ||

saṃdehānekagambhīraṃ ślokataraṃgasaṃkulaṃ |

padmanābhena kathitaṃ pretakarmmamahārṇṇavaṃ ||

daśakriyām upakramya āva⁅sa⁆(2)thyaṃ samāpitaṃ |

pretāśaucaṃ tathākhyātaṃ munīnāṃ darśanādikaṃ ||     ||

(fol. 48r6–48v2)

Colophon

〇 śrīvārāṇasyāṃ upādhyāyaśrīpadmanābhena racitaṃ ||     || iti tithyādinirṇṇayayo(3)gīśvarasaṃgraha[[ḥ]] pretakṛtyanirṇṇaye padmanābhasaṃgrahayoḥ (!) samāptaḥ ||     || 〇 samvat 642 āṣāḍhamāse śuklapakṣe trayodaśyāṃ tithau ādityavāsare (4) samastaprakriyāvirājamānarāja-nārāyaṇaśrīśrījayavīramalladevapra〇bhau sā sati śrībhaktapattane thaṃthacchaṃ gṛhādhivāsinā daivajñakusumarājena (5) likhitā pustī ||     || śubham astu ||     ||

(fol. 48v2–5)

Microfilm Details

Reel No. B 35/28

Date of Filming 26-10-1970

Exposures 51

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 26-02-2005