B 35-29 (Subantaratnākara)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 35/29
Title: Subantaratnākara
Dimensions: 24 x 4.5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1078
Remarks:

Reel No. B 35/29

Inventory No. 71947

Title [Subantaratnākara]

Remarks The title of this MS is drawn from a verse (cited below), which also occurs in B 35/23 (Subantaratnākara). Apart from this reference, the contents of this MS are, however, different from B 35/23. Thus, this MS might be really another specimen of Subhūticandra’s works.

Author Subhūticandra

Subject Vyākaraṇa

Language Sanskrit

Text Features The text gives lists of nouns and adjectives, (as well as present participles), which are grouped into masculine, neuter, and feminine stems. These stems again are given in alphabetical order. In the beginning of each section there are mnemonic verses, then follow single words (in their stem form) together with a synonym of theirs. For the mnemonic verses cf. also A 54/3.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 24.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 10

Lines per Folio 4–5

Foliation figures in the middle of the right-hand margin of the verso (on fol. 1–2 also letters in the left-hand margin)

Place of Deposit NAK

Accession No. 1/1078

Manuscript Features

The writing on fol. 1r (exp. 2, really 1v), and 6v/7r is partly rubbed off.

On the right-hand margin of fol. 1v a modern hand has written in Devanagari characters: subantaratnākaraḥ.

Excerpts

Beginning

❖ praṇamya devakīputraṃ lakṣmīvāgīśvarīpriyaṃ |
vakṣe (!) haṃ śabdaśloko ʼ yaṃ liṅgatrayādisaṃgraha⟪ṃ⟫[[ḥ]] ||

ghaṭamaṭhakaṭabāḍhagrā(2)masaṃgrāmakāmaḥ
praharakarasamīraḥ sa〇rggasvarggāparggāḥ<ref>B 34/16 (a text styled Subvidhānaśabdamālāparikrama, also of Subhūticandra) has the metrically correct reading: °svarggasarggāpavarggāḥ</ref> (!) |
paṭapaṭahacakorasvādadevodayārthaḥ
kṣa(3)yabhujagabhujago (!) rāmakumbhīrakumbhāḥ || 〇 ||

śārddūlakramaśīkaradrumasuronmādapramādavyayo
vyā(4)dhabrāhmaṇamāraśarkaraśarakrośaprado〇ṣagrahāḥ |
śiṃgha(!)vyāghraturaṅgabhaṅgasubhaṭasvāsāśvadantāḍhaka-
(5)drohaḥ krodhakuṭhārakaṇṭhakamaṭhagrāsapravāśāśramāḥ ||

paṇḍitaḥ plavagakūpakubera-
ślokabhekasukasāvakabhṛṅgā(1r1)ḥ
saṃganādamadaman⁅m⁆athanāthaḥ
kvāthadantacaṭaka⁅v⁆iṭapāś ca ||

vipraḥ || brāhma⁅ṇa⁆ || ⁅a⁆ || 1 || ………. || ⁅ā⁆ || 2 ||

va(2)hnir upā⁅dh⁆iviriñcipadāti-
vyādhinidhika〇pivāladhiśūriḥ |
abdhikalānidhisevahisandhiḥ
⁅pā⁆ṇi(3)maṇipraṇidhijalanidhiś ca ||

śārathi〇maulivalidhvanirāsi-
granthir arikarir añjaliḥ śāli(4)ḥ |
kukṣir ahiś ca giriś ca yamāriḥ
śāri〇r asikavicandrir aliś ca ||

(fol. 1v1–1r4)<ref>The scribe has used the back of the first fol. (which is normally left blank, exp. 2) for writing on.</ref>

Extracts

jalamuk megha || ○ || kruṅ pakṣivi(2)śeṣaḥ || ○ || bhūbhuk rājā || ○ || viśvasṛk || 〇 brahmā || ○ || ṛtvij agnihotrī || ○ || svārāj indradevatā || pa(3)rivrāj bhikṣu || ○ || marut pavanaḥ || ○ || 〇 hanumat markkaṭarāja || ○ || kravyād rākṣasaḥ || da || mṛgāvi(4)dh sabarajātiḥ || dha || ātmā cetaḥ || 〇 brahman brahmā || veman sāmavedaḥ || takṣa⁅n⁆ takṣakāraḥ || prati(5)divan sūryaḥ || rājan rājā prasiddhaḥ || yuvan taruṇāṅga || śvan kurkkurajātiḥ || maghavan indradevatā ||

(fol. 3r1–5)

End

bhavacchabdasya ||

krandan nandad aṭad vrajanti vihasaj jalpa(5)t prajalpat tyajaj
jīvad glāyad adat kṣamanti vitara(d) dhyotat pracetanti ca |
tvaṅgad raṅgad aṇat kvaṇat (tya)vad amat tiṣṭhanti kāya(10r1)drad (!)
dhyāyan snāyad aṭanti [− ⌣ ⌣ ]vikad bādhad dhvanat (bhv)ādayaḥ || ○ ||

iti ghaṭitam idaṃ mayā suvarṇṇaḥ sulalitalakṣaṇabhū(2)ṣitañ ca
śravasi vinihitaṃ ca kaṇṭhe śi〇śumukhamaṇḍalamaṇḍanan dadhātu ||

aye kumārāvibudha(3)śriyaṃ parā
drutaṃ bhavanto yadi labdhum iccha〇vaḥ |
punaḥ punaś cintanamandarādriṇā
subantaratnākara (4) eṣa mathyatāṃ ||    ||    ||

(fol. 9v4–10r4)

Sub-colophons

puṃliṅgaḥ kāṇḍaḥ || (fol. 3v5)

subhūti(4)candraviracite dvitīyo napuṃsakaḥ kāṇḍo dvitīyaḥ || ○ || (fol. 5v3–4)

sūbhūticandraviracitāyāṃ tṛtīyaḥ paṭalaḥ || ○ || (fol. 9r1)

Microfilm Details

Reel No. B 35/29

Date of Filming 27-10-1970

Exposures 13

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 18-02-2005


<references/>