B 35-31 Sumatipañjikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 35/31
Title: Cāndravyākaraṇa
Dimensions: 29.5 x 4 cm x 101 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/732
Remarks:


Reel No. B 35-31

Inventory No. 14723

Title Sumatipañjikā

Remarks

Author Sumati

Subject Vyākaraṇa

Language Sanskrit

Text Features extensive sub-commentary on Dharmadāsa’s Cāndravṛtti

Manuscript Details

Script Newari

Material palm-leaf

State complete (1st pāda only)

Size 29.5 x 4.0 cm

Binding Hole 1, rectangular, left of centre

Folios 101

Lines per Folio 4–7

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying ?

Place of Deposit NAK

Accession No. 5/732

Manuscript Features

This MS consists only of the first pāda of the Sumatipañjikā.
On a few folios, the writing has partially faded out.
The scribe has numbered two consecutive folios as “42”.
There are two additional cover-leaves, microfilmed on exps. 2–3 and 106–107.

Excerpts

Beginning

❖ oṁ namo mañjunāthāya ||

śaśadharam iva śubhram paurṇṇamāsyan nirabhra⟪m u⟫ [[m
va]]rakaruṇam adabhra syāt to(yattṛra)tuṃ | ⟨m⟩
adarapacanasaṃjñaṃ jñānavijñānavijñaṃ
śaraṇa[[..]]śara(2)śaṇo ʼhaṃ kīkaśair apy ajāmi ||

aham avipulavṛtteḥ pañjikākarttukāmo
jagadi tu pasavīṣo bhūri hāsyāmi hāsyaṃ |
iva nayanavihīnaḥ prāntaraṃ ga(3)ntukāmaḥ
kim akṛtir athavā syād eva kājanmajārthaṃ ||

siddhaṃ 〇 praṇamya sarvvajñaṃ sarvvīyañ jagato guruṃ |
laghuvispaṣṭasampūrṇṇam ucyate śabdalakṣaṇaṃ<ref>This is the well-known introductory verse of the Cāndrasūtra.</ref> ||

rūpa(4)sādhanam ante(!)reṇārthāvagatir nna sukareti | tat tāvad ādāv ucate | ta〇thā coktaṃ || nāmajadhātum āha nirukte | vyākaraṇe śa(ṃ)kaṭasya ca tokaṃ | yat padārthaviśe(5)ṣasamudraṃ pratyagrataḥ prakṛteś ca tad ūhyam iti | siddham iti | ṣidhu saṃrādhau | ulopaḥ | bhāvāpyayo ktaḥ<ref>Cf. Cān. 1.2.67.</ref> | iti kaḥ | kalopaḥ | kṣitīty adeṅ pratiṣedhaḥ | si(6)ddhibudhiśvitimaṇipuṣiśliṣaḥ śyaneti<ref>Cf. Cān. 5.4.131.</ref> iṭpratiṣedhaḥ | tathor ddho dha<ref>Cān. 6.3.71.</ref> iti tasya dhatvaṃ | jhalo jaś<ref>Cān. 6.3.67.</ref> iti dhakārasya datvaṃ | kriyāpye dvitīyeti<ref>Cān. 2.1.43.</ref> sarvvatra

(fol. 1v1–6)

End

āśiṣi 7 1<ref>Cān. 1.1.159. 7 1 means „locative singular“.</ref> || śāsu anuśiṣṭau | ulopaḥ | kvi〇pvij ityādinā kvip | (sarvva)lopaḥ | śāsaḥ kṣitiśiṣaḥ | iśi sādeśaḥ | koś ceti (5) ṣatvaṃ | tato ṅiḥ | aca saṃdhiḥ | āśaṃsanam āśīḥ | iṣtasya vastunaḥ | prārthanā | īśvaro bhavatu | si(ddh)ā(v)i prāyo bhavatv iti | gamyamānāyām iti | jñāyamānāyāṃ (6) kriyārthāt | dhātor vun | vidhīyata ity arthaḥ | jīva prāṇadhāraṇe | ❖ | preṣyādinā prārthanāyāṃ loṭ tip | āśi tuhyos tātaṅ veti | tātaṅādeśaḥ | śaya | (fol. 101r1) jīvatād iti | arthaḥ | udāharaṇan tu | anena vun | yuvor anākāv asaḥ | jīvaka iti | lava(yaṃ) jīvatu bhavānn ity arthaḥ | evaṃ na nāt | nandakaḥ | ṭunadi samṛddhau | ṭu(2)lopaḥ | ikāralopaś ca | idito numā tato ʼnena vun | tasya akādeśaḥ | nandatāt | nandakaḥ | nandatu | samṛddhyatu bhavānn ity arthaḥ | tathā coktaṃ |

rajanicaranirodhaṃ (3) dīkṣitānāṃ sakhāyaṃ |
svavrajabalamahimno ʼdhikṣacāyaḥ praku〇rvvan |
tadupahatavidhīnāṃ nandakas tān munīnām
atigatam imam uccair ūcur a(bhyandya)te(rvyā) iti |

(4) | vṛttisthitodāharaṇai saha | prahṛtyādiviruddhalakṣan nāmnā〇bhir atra darśitaṃ | śiṣyopādhyāyānām abhimataphalasiddhir yathā syād ity eva sāne | ā(5)śiṣīty uktaṃ śāstrakāreṇeti ||

(fol. 100v4–101r5)

Colophon

rājñā śrīguṇakāmadevavibhunā svasyaikarājye kṛte
varṣe smin diśam uttare śatatame − − ⌣ − − ⌣ − |
− − − ⌣ ⌣ − ⌣ − ⌣ ⌣ (6) dine tārādhaniṣṭhānvite
nāmneyaṃ sumatir yathābhilitā (!) − − ⌣ − − ⌣ − ||<ref>This and the following verse are equally to be found in B 34/29. There, those portions which the scribe left out in form of a lacuna in the present MS are still to be seen, if only blurred and indistinctly.</ref>

ravikaviśaśisomyo vyomni sambhānti yāvat
sumatir api mane ⟪..⟫ (fol. 101v1) yāvad atra prātisasya |
suhadinakarajīvo jīvako nandako ʼpi
bhavatu vibhubhṛtāṃ śrīmañjughoṣo nubhāvāt || ❖ ||

sumatipañjikāyāṃ prathamaḥ pādaḥ samāptaḥ (2) || ❖ ||

(fol. 101r5–101v2)

Microfilm Details

Reel No. B 35/31

Date of Filming 27-10-1970

Exposures 109

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 21-01-2005


<references/>