B 35-33 Tiṅbheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 35/33
Title: Ākhyātavicāra
Dimensions: 32 x 4 cm x 14 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date: NS 540
Acc No.: NAK 3/361
Remarks:


Reel No. B 35/33

Inventory No. 2021

Title Tiṅbheda

Remarks The title Ākhyātavicāra is inscribed on the back of fol. 1. Cf. B 34/28 and B 35/10, which are MSS of the same text, both being called, by reference to their introductory stanzas, Tiṅbheda.

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features Treatise belonging to the Cāndra system of grammar, on verbal conjugation in classical Sanskrit.

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.0 x 4.0 cm

Binding Hole 1, rectangular, left of centre

Folios 14

Lines per Folio 5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying NS 540

Place of Deposit NAK

Accession No. 3/361

Manuscript Features

On the back of fol. 1 the title ākhyātavicāra (or rather: āṣyātavicāra) is written in Devanagari characters. This MS is also mentioned in BSP, vol. vi, p. 7, no. 24, where two alternative titles are given thus: ākhyātavicāraḥ (tiṅbhedo vā). The writing of this MS is incorrect in many places.

Excerpts

Beginning

❖ namo vāgīśvarāya ||

mañjughoṣam praṇamyādau bālānāṃ budhivṛdhaye (!) |
śabdajñānam abhijñā(2).ān tiṅām bhedaṃ tu kathyate<ref>Cf. the introductory verse of B 34/28: śabdajñānānabhijñānān tiṅām bhedas tu kathyate.</ref> ||

tatra laḍādīnāṃ lasthāne tibādayaḥ ādesā bhavanti || (3) ke punas te laḍādayaḥ | laṭ liṭ luṭ 〇 lṛṭ loṭ iti pañcete ṭita (!) || laṅ liṅ luṅ lṛṅ | i(4)ti catvāro ṅit || tatreṣān
navalakā〇rasthāne | tibādayaḥ ādeśāḥ bhavanti || ke punas te ti(5)bādayaḥ || taṅo ataṅaś ca || kasmāt pare vidhīyate | kriyārthāt pare vidhiyate || ○ || tatra tāvadau (!) ⁅ḍupa⁆(2r1)caṣ pāke<ref>Cān. Dhātupāṭha 1.625.</ref> || dhātu || ḍupacaṣ anaṅśacihnam it<ref>Cān. 1.1.5.</ref> | anavayabhūtaṃ (!) yacihnaṃ | tat asad bhavati<ref>Cf. Cāndravṛtti ad Cān. 1.1.5.</ref> | sarvvacalo(2)pa || ḍukāro dvita⟪ka⟫ktiri<ref>Cf. Cān. 1.3.68.</ref> (!) cihnārthaḥ 〇 ṣakāro bhidādi (!) ṣito ṅīti<ref>Cf. Cān. 2.3.36.</ref> cihnārthaḥ | cakārād akā(3)rapāṭhārthaḥ | paca iti sthite | adhi〇kāratven (!) vidhīyate | kriyārthāt bahulaṃ karttari i(4)ti varttamāne laḍ<ref>Cān. 1.2.82.</ref> īti (!) varttamānakā〇le kriyāthāt (!) pare laṭ paro bhavati || ṭakāra ṭitiṅā(5)m eti<ref>Cf. Cān. 1.4.15.</ref> (!) cihnārthaṃ | lakārād akāram apakṛṣya akāra vido laṭo veti<ref>Cān. 1.4.12.</ref> cihnārthaḥ || ○ ||

(fol.1v1–2r5)

End

(3) luṅ aṭaṅ samāpta || ❁ || paca iti sthi〇te luṅ | 9 || ukāra ṅakāra pūrvvavat lopa 9 || lasthāne taṅā (4) ādeśā bhavati (!) || 9 || luṅi siti sica 〇 | || 9 || aḍāgama || 9 || coktaḥ 9 || koś ceti<ref>Cf. Cān. 6.4.46.</ref> ṣatvaṃ | 9 || (5) jhalo jhaśīti<ref>Cf. Cān. 6.3.67.</ref> valopaḥ 3 || taṅān ata iti jhakārasya atādaiśau (!) bhavati || 1 | visarjjanīyaḥ 1 || apakṣat (!) (14v1) apakṣātāṃ apakṣata (!) | apanthā (!) apakṣāthāṃ apakṣadhvaṃ apakṣi ⟪pa⟫ apakṣavahi (!) apakṣmahi (!) || luṅ ataṅ samāpta || (2) paca iti sthite || liṅ itipatyo (!) lṛṅ<ref>Cf. Cān. 1.3.107.</ref> 〇 ||    || 9 || ṛkāras to lṛṭa<ref>Cf. Cān. 1.2.88.</ref> iti cihnārthaḥ 9 || ṅakāra pūrvva(3)va (!) lopaḥ 9 || lasthāne tibādaya
ā〇deśā bhavanti || 9 || luṅlaṅlṛṅṣv aṭ amāṅyoge<ref>Cf. Cān. 5.3.82.</ref> aṭ āga(4)maḥ | 9 || syatāso lṛluṭor<ref>Cān. 1.1.59.</ref> iti ..ā〇gamaḥ 9 || coktaḥ 9 || koś ceti | 9 || ito taṅ<ref>Cf. Cān. 1.4.30.</ref> iti 3 || tasthāstha(5)nā tāntatā ṅitaś ca<ref>Cf. Cān. 1.4.28.</ref> 3 || jho ntaḥ<ref>Cān. 1.4.3.</ref> 1 || apakṣati apakṣataḥ apakṣanti | apakṣasi apakṣatha[[ḥ]] apakṣatha | apa(6)⁅kṣā⁆mi apakṣāvaḥ apakṣāmaḥ || ❁ || iti ṅa (!) samāptaḥ ||

(fol. 14r3–14v6)

Colophon

samvat 540 jeṣṭa śukla 13 śubhaḥ (iti)

(fol. 14v6)

Microfilm Details

Reel No. B 35/33

Date of Filming 27-10-1970

Exposures 17

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 03-03-2005


<references/>