B 35-4 Kātantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 35/4
Title: Kātantra
Dimensions: 33.5 x 4 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/413
Remarks:


Reel No. B 35-4

Inventory No. 30843

Title Kātantravṛttipañjikā

Remarks Commentary on the Durgasiṃhavṛtti on the Kātantra system of grammar

Author Udaya(śramaṇa)

Subject Vyākaraṇa

Language Sanskrit

Text Features It draws on Trilocanadāsa’s Kātantravṛtti(vivaraṇa)pañjikā, but is different from it, and includes some of Śrīpatidatta’s Kātantrapariśiṣṭasūtras.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33,5 x 4,0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 25 + 4

Lines per Folio 4–5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/413

Manuscript Features

The MS starts on fol. 1v, commenting on Durgasiṃhas vṛtti on Kātantra 1.1.1–1.2.17. On fol. 25v the text ends. The scribe uses a peculiar mode to cite the sūtras, as he dissolves the sandhi between the individual word, marking case and number by ordinal numbers, e.g.: tatra 7 1 caturdaśa 1 3 ādau 7 1 svarāḥ 1 3 for tatra caturdaśādau svarāḥ (Kā 1.1.2). Here, 7 1 means locative singular, 1 3 means nominative plural etc. This mode of word analysis is met with now and then in Nepalese MSS.

Each section commenting on a particular sūtra is numbered between double daṇḍas, counting anew at the beginning of a new pāda. There are, however, included some additional sūtras, which occur amongst the so-called Kātantrapariśiṣṭasūtras of Śrīpatidatta.

Finally, there are four additional fols., unnumbered, which seem to belong to the same text and to be copied by the same hand. Another peculiarity of this copyist is his writing rtt in stead of tt, as in vṛrtti (for vṛtti).

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

namaskṛtvā tu sarvvajṇañ jagatsaṃsāratārakavyāpakaḥ |
durggasiṃhakṛtaṃ grantha (!) punar vakṣāmi (!) sāprataṃ (!) ||

⁅gra⁆nthagauravabhītāc ca śiṣyasya hitahetunā |
(2) nānāvāda (!) na karttavyaṃ sūkṣmatvenaiva kathyate ||

tatrādau tāvad i〇ṣṭadevatānamaskārapratipādanārthaṃ śāstrasya ⁅sa⁆mbandhaprayojanābhidhānārthañ ca vṛrtti(3)kāra (!) ślokam ekañ cakāra namaḥ śivāya pūrvvaṅgamena pa〇ścād devadevam<ref name="ftn1">Cf. the introductory stanza of Durgasiṃha’s Vṛtti.</ref> ityādi | kimarthaṃ | namaskāra⁅pū⁆rvvaṅgamena vṛrttikāra (!) ślokam ekaṃ kṛtavā(4)n satyaṃ | yata śāstrādau iṣṭadevatānamaskārapuraḥsareṇa nirvvighnābhipretārthasidhyartha-namaskārapuraḥsaraṃ kṛtavā⁅n |⁆ namaskāram antareṇāpi sādhyasya siddhi(fol. 2r1)r ucyate | na kṛto smin granthe bahukathāsavādaṃ bālāvabodhanārtha (!) || yadi nirnnetum icchasi trilocanadāsaviracitagranthādayo ⁅ʼ⁆nye dṛśyatām iti || ○ ||

(fol. 1v1–2r1)

End

yathā || te tra<ref name="ftn2">Cf. Durgasiṃhavṛtti on Kātantra 1.2.17.</ref> | paṭo tra | padānte lopam akāra iti mocayitvā kiṃ (2) edodbhyām iti vacanena | satyaṃ | edodbhyāṃ paraḥ padānte 〇 varttamānaḥ akāro lopam ity arthaḥ | yathā | tāvat | edotpara iti mocayitvā kiṃ (3) padāntagrahaṇavacanena

(fol. 25v1–3)

Beginning

am ādau tatpuru⟪kha⟫[[ṣa]] || dvitīyādyante pūrvvapade sati tatpuruṣasaṃjñako bhavati | grāmaṃ prāpto grāmaprāptaḥ || dātreṇa cchinnaṃ dātracchinnaṃ || yūpāya dāru yūpadāru<ref name="ftn3">Cf. Durgasiṃhavṛtti on Kātantra 2.5.8.</ref> || vṛkebhyo bhayaṃ vṛkabhayaṃ || rājñaḥ puruṣo rājapuru(2)ṣaḥ | akṣaṣu (!) śauṇḍaḥ akṣaśauṇḍaḥ || kvacid amādyantasya paratva āhi〇tāgniḥ ||

(fol. 1r1–2)

End

traisamāhāre guṇa〇ś ca || traivrājanatā || brāhmaṇatvaṃ || brāhmaṇyam || saubhāgyaṃ || ⁅sau⁆manasyamm | vaiduṣyam || karmmaṇi pi yaṇ vaktavyaḥ || (5) brāhmaṇasya || karma brāhmaṇya (!) rājña idaṃ karma rājñ(ya)ṃ || rājyanyaṃ (!) || no veti ṭilopaḥ || ⁅lohi⁆tāde<ref name="ftn4">Cf. Kātantrapariśiṣtasūtra strīprakaraṇa 80: lohitādeḥ ||</ref> (!) ṅid iman || lohitāde (!) bhāve imanpratyayo bhavati || sa ca ṅit || lohitemā (!) | a(n)imā | mara imāni ||

(fol. 4v4–5)

Microfilm Details

Reel No. B 35/4

Date of Filming 25-10-1970

Exposures 32

Used Copy Berlin

Type of Film negative

Remarks the microfilm is slightly damaged

Catalogued by OH

Date 30-09-2004


<references/>