B 35-6 Siddhāntakaumudī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 35/6
Title: Siddhāntakaumudī
Dimensions: 42 x 6 cm x 173 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: LS 532
Acc No.: NAK 4/40
Remarks:


Reel No. B 35-6

Inventory No. 64448

Title Siddhāntakaumudī

Remarks Rearrangement of Pāṇini’s Aṣṭādhyāyī

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithilī

Material palm-leaf

State complete

Size 42,0 x 6,0 cm

Binding Hole 1, rectangular, in the centre

Folios 158 + 4

Lines per Folio 5–6

Foliation figures in the middle of the left-hand margin

Scribe Cūḍāmaṇi

Date of Copying LS 532

Place of Copying Taraunī

Place of Deposit NAK

Accession No. 4/40

Manuscript Features

(exp. 16 below 1–2):
pi kāryyāṇi kriyante<ref name="ftn1">Cf. Sīradeva’s Bṛhatparibhāṣāvṛtti no. 124: vyavasthitāvibhāṣayāpi kāryāṇi kriyante ||</ref> || anirddiṣṭārthāḥ pratyayāḥ svārthe bhavanti<ref name="ftn2">Ibd. 125.</ref> || jña[[ā]]pakasiddhan na sarvvatra<ref name="ftn3">Ibd. 126.</ref> || yugapadadhikaraṇavacane dvandvaḥ<ref name="ftn4">Ibd. 127.</ref> || pūrvvaṃ dhātuḥ sādhanena yujyate paścād upasargeṇa<ref name="ftn5">Ibd. 128.</ref> || samāsakṛttaddhiteṣu sambandhābhidhānam anya(2)tra rūbhi(ḍhya)rūpāvyabhiritisambandhebhyaḥ<ref name="ftn6">Ibd. 130: samāsakṛttaddhiteṣu sambandhābhidhānam anyatra rūḍhyabhinnarūpāvyabhicaritasambandhebhyaḥ ||</ref> (!)
iti paribhāṣāsūtraṃ samāptaṃ || ○ ||    || ○  || 〇 ||

Exps. 179–180 show two additional cover-leaves with various inscriptions.

fragment: (exp. 180 below 3–4)
vri (!) varaṇe<ref name="ftn7">Cp. Cāndra Dhātupāṭha 9.25.</ref> || vrīṇāti || ❖❖ || kṣi hiṃsāyāṃ<ref name="ftn8">Cp. Cāndra Dhātupāṭha 9.27.</ref> || kṣi〇ṇāti || jñā bodhane<ref name="ftn9">Cp. Cāndra Dhātupāṭha 9.28.</ref> || jñāja(ṅo)r jja<ref name="ftn10">Cp. Cāndra 6.1.107: jñājanor jāḥ || (= Pāṇ. 7.3.79).</ref> iti jā(dya)bhāvaḥ || prādīnāṃ hrasva<ref name="ftn11">Cp. Cāndra 6.1.108: pvādīnāṃ hrasvaḥ || (= Pāṇ. 7.3.80).</ref> iti (4) hrasva(ḥ) || jānāti śītāḥ janakasya praśūtāḥ || 〇 jānītaḥ || jānanti || ❖❖ ||

Judging from both the order of roots and the sūtras cited in this extract, this Dhātupāṭha might follow either the Pāṇineyan or Cāndra system of grammar. In other places, however, this list of roots seems to substantially deviate from the well-known Dhātupāṭhas, including that of the Kātantra.

Exps. 183 below and 184 show another cover-leaf.

Excerpts

Beginning

[[namas tasyai ❖]]<ref name="ftn12">In the left margin.</ref> namo gaṇeśāya || [[namaḥ śivāya |]] namaḥ pāṇinaye ||

munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca |
vaiyākaraṇasiddhāntakaumudīyaṃ viracyate ||

a i uṇ || ṛ ḷk || e oṅ || ai auc || ha ya va raṭ || laṇ || ña ma ṅa na ṇam || jha bhañ || gha ḍha dhaṣ || (2) ja ba ga ḍa daś | kha pha cha ṭha tha ca ṭa tav || ka pay || śa ṣa sar || hal || iti māheśvarāṇi sūtrā〇ṇy aṇādisaṃjñārthāni | eṣām antyā itā (!) || laṇsūtre ʼkāraś ca | hakārādiṣv akāra uccāraṇārthaḥ || halantyaṃ ||

(exp. 17 above = fol. 1v1–2)

End

itare viśayabhūtāḥ dvandva (!) mantrayat⟪o⟫[[e]] rahasyam ity arthaḥ, maryyādā sthitya(4)natikramaḥ | ācaturaṃ hime (!) paśavo dvandvaṃ mithunāyante | mātā putreṇa mithunaṃ gacchati pautre〇ṇa prapautreṇa iti maryyādārthaḥ | vyutkramaṇaṃ pṛthagavasthānaṃ dvandvaṃ vyukrāntāḥ (!) dvivargasambandhena pṛ(5)thagavasthitāḥ dvandvaṃ yajñapātrāṇi prayunakti | dvandvaṃ saṅkarśaṇavāsudevau | abhivyaktau sā〇hacaryyeṇety arthaḥ yogavibhāgād anyatrāpi dvandvam iṣyate || iti dviruktaprakriyā ||

(fol. 158r3–5)

Colophon

(6) iti śrībhaṭṭojīdīkṣitaviracitāyāṃ siddhāntakaumudyāṃ pūrvvārddhaṃ samāptam ||

dviragnīśavakttrāṅkite lakṣmaṇābde
śucau kāmatithyāṃ śucau jīvavāre |
vyalekhīd idaṃ pustakaṃ puttrapāṭhe
prayatnena cūḍāmaṇiḥ saṁs taraunyām ||

(fol. 158r6)

Microfilm Details

Reel No. B 35/6

Date of Filming 25-10-1970

Exposures 185

Used Copy Berlin

Type of Film negative

Remarks the text proper of the Siddhāntakaumudī is on exps. 17–177; exps. 109/110 and 153/154 show the same fols., respectively 93v/94r and 134v/145r; the copyist has counted no. “119” and “125” twice

Catalogued by OH

Date 06-10-2004


<references/>