B 355-15 Sūryasiddhānta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 355/15
Title: Sūryasiddhānta
Dimensions: 36.6 x 13 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1861
Acc No.: NAK 5/631
Remarks:



Reel No. B 355/15

Inventory No. 73061

Title Sūryasiddhānta and Gahanārthaprakāśikā

Remarks

Author Viśvanātha Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 13.0 cm

Binding Hole(s)

Folios 100

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation su. si. ga. u. and

in the lower right-hand margin under the word śrīrāmaḥ

Scribe Nṛsiṃhavikrama Malla

Illustrations:

Date of Copying ŚS 1726 VS 1861

Place of Copying

King Kīrttibamma Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/631


Manuscript Features

Excerpts

«Beginning:»


śrīgaṇeśāya namaḥ || ||


anarcanād yasya maheśvaro pi


kāryeṣu dhatte vibhutāṃ na jātu ||


taṃ bidhna vicchittikaraṃ gaṇeśaṃ


sindūrapūrāruṇam ānamāmi || 1 ||


godātīre bhāti golānividbhir


golagrāmo vipradhāmābhirāmaḥ ||


tatrāsan me pūrvajāyajñabhāsaḥ


siddhāntānāṃ yebhya eva prakāśaḥ || 2 ||


svātmānurāgavibhavena samastalokam


āraṃjayan budhajanaspṛhaṇīyamūrttiḥ ||


sadvṛttatādiramaṇīyaguṇābhirāmo


rāmo babhūvagaṇakāvalimauliratnaṃ || 3 ||



abhyāsena sa daivajaiminigirāṃ vācā mahatyāyater


vyākhyānena ca bhaṭtatām asi navām ācāryatāṃ vā vahan ||


bhaṭṭācārya iti pragītamahimā daivajñacūḍāmaṇer


rāmād āvirbhunnṛsiṃhasavitā jyotiḥ samudrād iva || 4 || (fol. 1v1–4)


«End:»


athārkāṃśapuruṣaḥ śiṣṭāvaśiṣṭasvavākyam upasaṃharati || ||


ityetat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ hitaṃ ||


rahasyaṃ mahad ākhyātaṃ kim anyac chrotum icchasīti ||


he maya tubhyam iti evaṃ etat śṛṇuṣvaikamanā ityādisarvakarmasu varjayed ity antaṃ jyotiṣāṃ


grahanakṣatrādīnaṃ caritaṃ māhātmyaṃ hitaṃ kīrttikaraṃ paramaṃ puṇyaṃ utkṛṣṭaṃ puṇyajanakaṃ


ata eva rahasyaṃ atyanta gopyaṃ ākhyātaṃ mayā kathitaṃ || ataḥ paratvaṃ anyat uktātiriktaṃ kiṃ


śrotuṃ jñātuṃ icchasi ityanena sūcitaṃ || yatra yatra sndehas tatra tatra samādhānaṃ kariṣyāmīti


bhāvaḥ || 23 ||


viśvanāthena cacitā gahanārthaprakāśikā ||


ekādaśy abhavat tasyāṃ śikhāpātādhikāriṇī || || (fol. 99v3–7)


«Colophon:»


iti śrīdivākaradaivajñātmajaviśvanāthadaivajñaviracite sūryasiddhāntasodāharaṇavyākhyāne


gahanārthaprakāśike vyatīpātādhikāraḥ sanmāpta ekādaśa ( pūrvakhaṇḍaḥ pūrṇaḥ ) ||


svastiśrīmanmahārājādhirāja cakravartti śrīvikramādityasaṃ(va)t 1861 svasti śrīmanmahārājādhirāja


cakravarttī śrīkoṃkaṇadeśotpanna śālivāhana śāke 1726 etat kaliyugagatavarṣe 4905 śiśirartau


sauramānena māghamāse ekonaviṃśatidinagate cāṃdramānenāpi māghkṛṣṇakṛṣṇacaturdaśyāṃ


uttarāṣāḍhānakṣatre vajrayoge vioṣṭīkaraṇe bhaumavāsare dinasya sārddhaekapraharagate


śrīmuktināthanikaṭa dakṣiṇaparvanāmarājyasya śrīkṛṣṇagaṇḍakimaṅgalānadyoḥ saṅgame


pulahāśrama veṇīnāmnī nagaryāṃ nivāsī śrīcandravaṃśodbhava śrīmanmahārājādhirāja


kīrttivammamallātmajena śrīyuvarājanṛsiṃhavamma mallena śrīkṛṣṇagaṇḍakyāṃ pūrvadikstha


naipāladeśe śrīguhyeśvarīpaśupatimandirāt krośam ekaṃ kāṃtipuranāmanagaryāṃ uttarāṃtastha


śrīrājagaṇeśamaṇḍape viśvanāthadaivajñakṛta śrīsūryasiddhāntasodāharaṇavyākhyānaṃ


pūrvakhaṇḍaṃ likhitohaṃ | svanirīkṣaṇārthaṃ || || ayaṃ likhitaṃ śrīṣṭadevatāprīyatām iti || ||


ayaṃ likhitaṃ svaputrādipaṭhanārthe pi || || śrīgaṇapataye namaḥ || śrīsarasvatyai namaḥ ||


śrīgurave namaḥ || || śrīkṛṣṇāya namaḥ || || śrīrāmāya namaḥ || || śrīguhyeśvaryai namaḥ ||


śrīvajrayoginyai namaḥ || śrīpaśupataye namaḥ || ||



kāvyaśāstravinodena kālo gacchati dhīmatāṃ ||


vyasanena ca mūrkhāṇāṃ nidrayā kalahena vā || 1 ||


vidyā dadāti vinayaṃ vinayād yāti pātratām ||


pātratvād dhanamāpnoti dhanād dharmas tataḥ sukham || 2 ||


sarvadravyaiva vidyaiva vidyāmāhur anuttamaṃ || (!)


āhāryatvāt anarghyatvāt akṣayyatvāc ca sarvadā || 3 ||


ajarāmaravat prājño vidyām artham ca cintayet ||


gṛhīta iva keśeṣu mṛtyunā dharmam ācaret || 4 ||


varam eko guṇi (!) putro na ca mūrkho(!) śatair api ||


ekaś candra tamo hanto na ca tārāśatair api || 5 ||


iti hītopadeśanityām (!) ślokaḥ likhitaṃ || || śubhaṃ bhūyāt || (fol. 99v7100v6)


Microfilm Details

Reel No. B 355/15

Date of Filming not indicated

Exposures 104

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 12-08-2013

Bibliography