B 355-19 Sūryasiddhānta and Kiraṇāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 355/19
Title: Sūryasiddhānta
Dimensions: 29.2 x 12.1 cm x 109 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2690
Remarks:



Reel No. B 355/19

Inventory No. 73057

Title Sūryasiddhānta and Kiraṇāvalī

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.2 x 12.1 cm

Binding Hole(s)

Folios 109

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sū.ṭī. and in the

lower right-hand margin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying ŚS 1750

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2690

Manuscript Features

Excerpts

«Beginning of the root text :»


śrīḥ || ||


aciṃtyāvyaktarūpāya nirguṇāya guṇātmane ||


samasta jagadādhāramūrttaye brahmaṇe namaḥ || 1 ||


alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||


rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam || 2 ||


vedāṃgam agryam akhilamṃ jyotiṣāṃ gatikāraṇam ||


ārādhayan vivasvantaṃ tapas tepe suduścaram || 3 || (fol. 1v5, 2r4–5)



«Commentary of root text: »


śrīmanmaṅgalamūrttaye gaṇapataye namaḥ || ||


praṇipatya paraṃ brahma sūryāśayamahodadheḥ ||


sāracandraṃ samuddhṛtya karomi kiraṇāvalīm || 1 ||


cittapāvanajātīya mādhavāṅgabhavaḥ sudhīḥ ||


dādābhāī samālocya varāhādikṛtīḥ sphuṭām || || ||


atra kilāvicchinnena pāraṃparyeṇa kathā smaryate ||


merupṛṣṭeh sukhāsīnāḥ sakalāṛṣayaḥ purā ||


tadaṃtare samāyāto muniḥ kaścid dvijottamaḥ ||


kuto hyadyāgamo svāmin tamūcuḥ śrūyatāṃ dvijāḥ ||


sūryalokāt samāyātaṃ kā kathā tatra varttate ||


śrīsūryeṇaiva mahatā mayāya pratibodhitam ||


kālajñānaṃ mayā tasmāt tadvijñātaṃ maharṣayaḥ ||


svāminnaḥ kathayasveti śṛṇudhvam svasthamānasāḥ ||


tatas tena śrīsūryamayasaṃvādo munīn pratyādeṣṭaḥ tasyāyam maṅgalācaraṇaślokaḥ ||


aciṃtyeti (fol.1v1–4, 6)



«End of the root text: »


śaśāṃkārkayuter liptām abhogena vibḥājitāḥ ||


labdhaṃ saptadaśāṃto nyo vyatīpātas tṛtīyakaḥ || 20 ||


sārpendra pauṣṇadhiṣṇyānām aṃtyā pādābhasaṃdhayaḥ |


tadardhaṃ bheṣu cārdhāṃśo gaṃḍāṃtaṃ nāma kīrtyate || 21 ||


vyatīpātatrayaṃ ghoraṃ gaṃḍāntatritayaṃ tathā ||


etad bhasaṃdhitritayaṃ sarvakarmasu varjayet || 22 || ||


ity etat paramaṃ puṇyaṃ jyotiṣāṃ caritaṃ mahat ||


rahasyaṃ mahadākhyātaṃ kimanyac chrotum icchasi || 23 || (fol. 108v3–6)



«End of commentary:»


atha saptadaśaṃ paṃcāgasthagogasya pātasamatvād atideśapūrvakam anyad apy āha śaśāṃketi


tribhiḥ | spaṣṭārthāḥ | 20 | 21 | 22 athārkāṃśapuruṣaḥ svavākyam upasaṃharati itīti spaṣṭorthaḥ || 23 ||


athāgramagraṃthasya pratipātādhikārasaṃgatitvaparihārāyārabdhādhikārasamāpti phakkikayāha || ||


iti sūryasiddhāṃte pātādhikāra iti spaṣṭam || || (fol. 108v7–109r1,3)



«Colophon:»


iti śrīsūryasiddhānte pātādhikāro nāmaikādaśodhyāyaḥ || || samāptaṃ caitat pūrvārdham || ||


(fol. 109r2)


iti śrīcittapāvanamādhavātmaja dādābhāī kṛte saurasūtravivaraṇe kiraṇāvalī saṃjñe


pātādhikāravivaraṇaṃ ekādaśam || || śrīmannarendraśālivāhanaśake 1750 kārttikaśukla gaṇeśe likhitā


candrakiraṇāvalī || || (fol. 109r3–4)



Microfilm Details

Reel No. B 355/19

Date of Filming not indicated

Exposures 111

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 14-08-2013

Bibliography