B 358-19 Antyeṣṭipaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/19
Title: Antyeṣṭipaddhati
Dimensions: 22.6 x 9.8 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1780
Acc No.: NAK 5/1032
Remarks:


Reel No. B 358-19 Inventory No. 3374

Title Antyeṣṭipaddhati

Author Nārāyaṇa Bhaṭta

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.6 x 9.8 cm

Folios 61

Lines per Folio 11

Foliation figures in lower right-hand margin and abbreviation aṃtyeṣṭi in upper left-hand margin of the verso

Scribe Ātmārāma

Date of Copying Saṃ 1780

Place of Deposit NAK

Accession No. 5/1032

Manuscript Features

Table of contains available in exp. 2.

Foliation begins from 4 in lower right-hand margin and also available in lower left-hand margin up to the foliation 6.

After the colophon of the Antyeṣṭipaddhati, an incomplete portion of the paṃcakaśrāddha appears in another hands.

atha śrāddhapaṃcakavidhiṃ kariṣye |

...

agre bṛṣotsarjaka prāptiḥ | vīsarjayet (!) | agniṃ samāpya | nārāyaṇa bali kṛtasya tā | (exp. 63b and exp.64b)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

bhaṭtarāmeśvarasuto bhaṭ[ṭ]anārāyaṇa[ḥ] sudhīḥ || ||

⟨natvā gaṇeśvaraḥ (!)⟩

natvā śivau saṃvicārya tanuteṃ ʼtyeṣṭipaddhati[ṃ] || 1 ||

āsannamaraṇaṃ pitrādikaṃ putrādīs tīrthe nītvā prāyaścittaṃ kārayet || tadīyaṃ svayaṃ (vā kuryāt ) || tac ca ṣaḍabdaṃ arddhaṃ sārddhābdaṃ vā yathāśakti tadaiva suvarṇādi pratyāmnāya dvārā kuryāt | saṃkalpamātraṃ kṛtvā vā sūtakānte kuryāt | tadyathā | caturastrī naikaṃ cādhyātmavidaṃ parṣatvenopavi(!)śya kṛtasnāna śaktau satyāṃ klinnavāsāḥ abhuñjānaḥ parṣadaṃ pradakṣaṇīkṛtya hṛdayena dūyamāno dharaṇyāṃ sāṣṭāṅgaṃ praṇamet || (fol. 1v1–7)

End

atha pañcakahavanavidhiḥ ||

...

homaṃ ca kārayet tatra caruṇānāmabhiḥ pṛthak

hiraṇyajalapātraṃ ca hiraṇyaṃ saptadhānyakaṃ |

ghṛtapātraṃ kramā[d] dadyā[d] dattebhyaś ca pṛthak pṛthak |

atha nakṣatraphalaṃ ||

dhaniṣṭḥā dhananāśāya vāruṇaṃ prāṇaghātakaṃ |

pūrvāyāṃ daṇḍayed rājā uttarā kahalapradā<ref name="ftn1">for kalaha</ref>

revatyāṃ agnidāhaś ca etat pañcakalakṣaṇaṃ ||

jātaṃ mṛtaṃ tathā naṣṭaṃ sarvaṃ pañcaguṇaṃ bhavet | (fol. 63v2, 9–64v1)

Colophon

iti gāruḍapurāṇe paṃcakamaraṇavidhānaṃ saṃpūrṇaṃ

candanādi śamībilbā nirgu[ṃ]ḍī tulasī bhavet |

dhātrī vāgastyakāṣṭhaṃ tu kāṣṭha(!)n anyāni yāni ca | iti dāhakāṣṭhāni || śrīr astu || || saṃvat 1790 varappe paṃḍā rāmujī ātmerāmeṇa likhitaṃ || patragranthe na pūritāni likhitā || || ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |

yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || 1 ||

iti aṃtyeṣṭipaddhati[ḥ] saṃpūrṇā | (fol. 64v1–7)

Microfilm Details

Reel No. B 358/19

Date of Filming 26-10-1972

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-07-2009

Bibliography


<references/>