B 36-22 Mahālakṣmīcaritra; a.k.a. Mahālakṣmīvrata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 36/22
Title: Mahālakṣmīvrata
Dimensions: 25.5 x 4.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 399
Acc No.: NAK 1/1320
Remarks: A 1154/16

Reel No. B 36/22

Inventory No. 32974–32975

Title Mahālakṣmīcaritra; a.k.a. Mahālakṣmīvrata

Remarks ascribed to Mahālakṣmīmāhātmya

Author Śrīrāma

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Palm-leaf

State complete

Size 25.5 x 4.5 cm

Binding Hole(s) 1, circular, in the middle

Folios 11

Lines per Page 5

Foliation figures in the left-hand margin of the verso

Scribe Śrīvardhana

Date of Copying NS 399

Place of Copying thānabhramastaka ?

KingAnanta Malla

Owner/Deliverer Śrīpati?

Place of Deposit NAK

Accession No. 1-1320

Manuscript Features

A scattered folio (the last folio of the same text, which seems to be copied by the same scribe after one and half years (NS 401) too) appears at the end of the ms. It contains a colophon:

bhīmasyāpi bhavet bhaṃga muner api matibhrama |

jathā dṛṣṭā tathā lisita mama doṣo na dīyate || samvat 402 vaiśākhakṛṣadvādasmā pra(?)trayodasyā [[..]]thau likhita dine budhavāsare || rājāddhirāja(!)pramesvara(!)śrīśrī-anaṃntammalla(!)devasya vijayarājye || śuvarṇṇapanālike vāstavya dvijavaraśrīvraddhanena lisitaṃ | yāgaṃgrāmādhivāśina dvijavaraśrīśiripatibhārokasya pustakaśiddhaṃ anena punena sarvvasatvānā śukhino bhavantu || cha ||

This manuscript was listed as a multi-text manuscript in the PTL.

Excerpts

Beginning

❖ oṁ namo mahālakṣmī(!) namaḥ ||

śrīlakṣmīpatidehayogaparamānandāraviṃdodbhavā,
rāmā ratnaśiromaṇiḥ khalu mahālakṣmī mahāmaṃgalā |
madhyā †śaktipayodharā† tribhuvanā[[laṃ]]kārasaṃpati(!)dā
syandraś caṃdrakalā sadāvatu vacaḥ śrīkālikāyoginī ||

purā kṛtayuge jātā mahālakṣmī sumaṃgalā |
mahākālī ca militā devānā(!) hitakāranā(!)t ||
kolarūpeṇa daityena korāpuri nivāśinī ||
trailokyapīḍitaṃ nityaṃ śakrādyā tridiśāṃs(!) tadā |
saṃgamya saranaṃ jagmuḥ śivaṃ viṣṇuṃ tatkṣaṇāt |
śivena nirmitā kālī mahālakṣmīś ca viṣṇunā ||
śaktirūpā dvidhā daivī devānāṃ purastaḥ sthitā || (fol. 1v1-2r1)

Sub-Colophons

iti śrīmahālakṣmīdevīmahātmye mahāpāṇḍitaśrīśrīrāmavircite prathamo 'laṃkāraḥ || (fol. 2v3-4)

iti mahālakṣmīmahātmye(!) dvitīyo laṃkāra || (fol. 4v1)

iti tṛtīyo 'laṅkāra || (fol. 7r2)

iti caturthau(!) laṃkāra || (fol. 8r5)

End

svargga sadāśivaṃ sāraṃ vaiṣṇavapuram uttamaṃ |
evaṃ yaḥ kurute rājā mahādevī ca bhaktita ||
anye vā mānavā(!) sarvvā rāmā vīvarṇṇa(!)paṃcakāḥ |
†tāsat† sarvvaṃ mahālakṣmī dva(!)nadhānya(!) dadāti ca ||

śrīrāmanāmakavirājakṛtaṃ pavitraṃ
lakṣmīcaritam(!) atulaṃ vratarājarājaṃ ||
kurvvaṃti (śrī)dhanagaṇāḥ sukhino bhavaṃtu
matpunya(!)kulesavidhinā kamalāprasādāt ||<ref>unmetrical in pādas b and d</ref> ❁ || (fol. 11r4–11v1)

<references/>

Colophon

iti śrīmahālakṣmīmahātmye(!) mahāpā(!)ṇḍitaśrīśrīrāmaviricite(!) pañcamo dhyāyaḥ samāpta(!) || samvat 399 phārguṇa(!)śukla†cavothyāyā† likhitadine rājā⟪ra⟫ddhirāja(!)pra(!)mesva(!)śrīśrīanaṃtamalladevasya vijayarāje(!) || thānabhramastake vāstavyadvijavaraśrīvradha(!)nena likhitam | yāgaṃ grāmādhivāśinadvijavaraśirapati(!)kasya pustakaśiddhaṃ (!) |

bhīmasyāpi bhaveta(!) bhaṃga(!) muner api matibhrama (!) |

jathā (!) dṛṣtaṃ tathā likhita (!) mama dokho (!) na dīyate ||

śubham astu || 〇 || (fol. 11v2–5)

Microfilm Details

Reel No. B 36/22

Date of Filming 27-10-1970

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RK

Date 15-05-2012