B 36-35 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 36/35
Title: Devīmāhātmya
Dimensions: 20.5 x 5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 389
Acc No.: NAK 1/1645
Remarks:

Reel No. B 36-35

Title Devīmāhātmya

Subject Purāṇa

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 20.5 x 4.5 cm

Binding Hole 1, in the left

Folios 62

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Date of Copying NS 389 (~ 1269 AD)

Place of Deposit NAK

Accession No. 1-1645

Manuscript Features

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||

mārkkaṇḍeya uvāca ||

sāvarṇṇiḥ sūryatanayo yo manuḥ kathyate ṣṭamaḥ |
niśāmaya tadutpattim vistarād gadato mamaḥ(!) ||
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇṇis tanayo ra+ ||
svārociṣe ntare pūrvve +travaṃśasamudbhavaḥ |
suratho nāma rājābhūt samaste kṣitimaṇḍale ||
tasya pālayataḥ samya+jāḥ putrān ivaurasān |
babhūvuḥ satravo bhūpāḥ ..lāvidhvaṃsinas tadā ||
ta+ +r abhavad yuddham atiprabaladaṇḍinaḥ |
nyūnair api sa tair yuddhe kolāvidhvaṃsibhir jitaḥ ||
tataḥ svapuram āyāto nijadeśādhipo bhavat |
ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ ||
amātyair balibhir duṣṭair durbbalasya durātmabhiḥ |
koṣo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ||
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ |
ekākī hayam āruhya jagāma gahanaṃ vanaṃ ||
sa tatrāśramam adrākṣī(!) dvijavaryasya medhasaḥ |
prasāntaśvāpadākīrṇṇa(ṃ) muniśiṣyopaśobhitaṃ || (fol. 1v1-2r5)

Sub-Colophons

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye madhukai+bhavadhaḥ || ❁ || (fol. 9v2-3)

ti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsuravadhaḥ || ❁ || (fol. 20v1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhtmye mahiṣāśuravadhaḥ samāptaḥ || ❁ || (fol. 25v3-4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye dūtadarśanaḥ || ❁ || (fol. 33r2-3)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye caṇḍamuṇḍavadhaḥ || ❁ || (fol. 37v3-4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye raktabījavadhaḥ || ❁ || (fol. 44r1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye nisumbhavadhaḥ || ❁ || (fol. 48r1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye sumbhanisumbhavadhaḥ samāpta(!) || ❁ || (fol. 56r3-4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye sumbhanisumbhavadhaḥ samāptaḥ || ❁ || (fol. 60r1-3)

End

evaṃ samārādhayatos tribhi(!) varṣer(!) yatātmanauḥ(!) |
arccitāṃ jagatāṃ dhātrī pratyakṣaṃ prāha caṇḍikā ||

devy uvāca ||

yat prāpyate tvayā bhūpa tvayā ca kulanandana |
mattas tat prāpyatāṃ sa(rvvaṃ) pacittasthaṃ(?) dadāmi te ||

mārkkaṇḍeya uvāca ||

tato vavre nṛpo rājyam avibhraṃsy anyajanmani |
atra caiva nijaṃ rājyaṃ hataśatrubalaṃ balāt ||
so pi (vai)śyas tato jñānaṃ vavre ni⟨vṛ⟩rviṇṇamānasaḥ |
mamaity(!) aham iti prājñaḥ saṅgavicyutikārakaṃ ||

devy uvāca ||

svalpair ahobhi(!) nṛpate svarājyam prāpsyate bhavān |
hatvā ripūn askhalitan tava tatra bhaviṣyati ||
mṛtaś ca bhūyaḥ saṃprāpya janma devād vivaśvataḥ ||
sāvarṇṇiko manur nāma bhavān bhuvi bhaviṣyati ||
vaiśyavarya tvayā yaś ca varo matto bhivāṃchitaḥ ||
tam prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ||

mārkaṇḍeya uvāca ||

iti datvā tayo(!) devī yathābhilaṣitaṃ varaṃ |
babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā ||
evaṃ devyā varaṃ labdhā(!) surathaḥ kṣatriyarṣabhaḥ |
sūryā(!) janma samāsādya sāvarṇṇi(r b)bhavitā manuḥ || || (fol. 61r1-61v5)

Colophon

iti mārkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye caṇḍīstavaḥ samāptaḥ || ❁ || samvat 389 vaiśākhaśu(k)lapañcamyāyāṃ(!) tithau ādityavāśare likhitam iti || yathā dṛṣṭaṃ tathā likhyaṃ lekhiko nāsti doṣaṃ || śubham astu || (fol. 61v5-62r3)

Microfilm Details

Reel No. B 26/35

Date of Filming 02-04-1970

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 09-05-2012