B 367 47 Darśapaurṇamāsaprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 367/47
Title: Darśapaurṇamāsaprayoga
Dimensions: 25.0 x 10.6 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa
Date:
Acc No.: NAK 5/4603
Remarks:


Reel No. B 367/47

Inventory No. 16251

Title Darśapaurṇamāsaprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.6 cm

Binding Hole(s)

Folios 17

Lines per Folio 7–9

Foliation figures on the verso, in the left hand margin under the abbreviation paṃ pra and in right hand margin without abbreviation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4603

Manuscript Features

On the front cover-leaf is written: baudhāyana || atha darśapūrṇamāsaprayoga prāraṃbhaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


hariḥ oṁ || uktān bādhān adine prātar agnihotraṃ kṛtvā keśaśmaśrūlomanakhāni vāpayitvā sapatnīkaḥ snātvā

kṛtanavanībhyaṃ janaḥ kṛtāṃjanaś caikaviṃśatidarbhapiṃjūlaiḥ pavanaṃ kuryāt || patny api vapanābhyaṃjanaṃjanavarjaṃ

sarvaṃ kuryāt || (fol. 1v1–4)


End

dhānyam asi dhinuhi devān dhinuhi yajñaṃ dhinuhi yajñāpatiṃ dhinuhi māṃ yajñaniyaṃ || pinaṣṭi | prācīṃ prohani ||

prāṃāya tvā pratīcīṃ apānāya tvā tiraś cīkarṣati || vyānāya tvā svau bāhū sakṛd anvīkṣate || dīrghāmanuprasiti

māyudheyaṃ || kṛṣṇājine piṣṭāṇi piskaṃdayati(!) || devo vaḥ savitā hiraṇyapāṇiḥ pratihṛhṇātu || haviḥ patnyai

prayacchan nāha || asaṃ (fol. 15v5–8)


Colophon

Microfilm Details

Reel No. B 367/47

Date of Filming 21-11-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 30-08-2011

Bibliography