B 373-7(2) Pratimālakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/7
Title: Pratimālakṣaṇa
Dimensions: 24.5 x 8.8 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Śilpaśāstra
Date:
Acc No.: NAK 1/1377
Remarks:


Reel No. B 373-7 Inventory No.: 54933–54934

Title Pratimālakṣaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 8.8 cm

Folios 48

Lines per Folio 7

Foliation figures middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1377

Manuscript Features

Available folios are 45r–92v.

MS holds the chapters about Pratimālakṣaṇa and pratiṣṭhāvidhi.

Excerpts

«Beginning: »

kalpayet || tryaṃbakaṃ yajāmahe iti piṃḍaṃ devasya kalpayet || viśvataścakṣur iti | asvīni(!)devasya || namaḥ saṃbhavāyeti ca tvacaṃ devasya || sahasraśīrṣeti mantreṇa śiro devasya || tarat samaṃdī dhāvati || iti maṃtreṇa keśāna(!) devasya || mitrāvaruṇeti lalāṭaṃ devaysa || ⟪ tara mitrā⟫ uccāsyeti uccādividakṣiṇāvahā sthirīti vā mantreṇa mukuṭaṃ devasya || pāvamānīti mantreṇa bhruvau devasya || agniṃ sahasrākṣeti netre devasya || (fol. 45r1–5)

«End: »

bhrāmakaiḥ parivṛtāvahīrakaiḥ

saṃbhavā bhavati pakva mṛdyubhiḥ

dvitrivarṇavimalāya sadytiḥ ||

nā(kṣa)rasphuṭa⟨ḥ⟩ (śuciḥ) śubhapradā ||

kruddhadīnavadanāvyadhomukhī

kṣiptagātraghaṭitā kṛśāṃgikā ||

raudravaktra†cipiṇaṃga†saṃgatir

no dhikā na sakalāṅgikā śubhāḥ ||

sādhāraṇasi(!)daṃ proktaṃ pratimānāṃ iha lakṣaṇaṃ || || (fol. 92v1–5)

«Colophon: »

iti paramahaṃ[sa]parivrājakācāryabhagava(!)śrīmannārāyaṇīyaviracitāyāṃ pratimālakṣaṇavidhiḥ || || oṃ hraḥ viśvā++++malavidhāyine padmanābhāya viśvavyāpine namaḥ || padmanābhamaṃtraḥ || oṃ juṃ(jyo++++++)namūrttaye dhruvāya dhuvapa (fol. 92v5–7)

Microfilm Details

Reel No. B 373/7

Date of Filming 30-11-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 29-07-2009

Bibliography