B 378-40 Nārāyaṇīyapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 378/40
Title: Nārāyaṇīyapaddhati
Dimensions: 39 x 8.7 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 747
Acc No.: NAK 5/1859
Remarks:

Reel No. B 378-40

Inventory No. 45969

Title Nārāyaṇīyapaddhati

Remarks

Author Śrīmannārāyaṇīya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 8.7 cm

Binding Hole(s)

Folios 59

Lines per Folio 7 (!)

Foliation figures on the verso, in the left hand margin beside the abbreviation nārāya and lower right-hand margin

Scribe Rāmakṛṣṇa

Date of Copying NS 747

Place of Copying Kantipura

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1859

Manuscript Features

Double exposures of: 27v–28r, 34v–35r and 38v–39r.

Excerpts

Beginning

oṁ namaḥ śrīnārāyaṇāya ||


aṣṭādaśāṃgulaṃ sūtraṃ madhyād uttarato nayet ||

paścime dakṣiṇaṃ yāvat samaṃtād bhrāmayed budhaḥ ||


vaarttited(!) dhanukuṇḍa(!) syād aṣṭādaśabhir aṃgulaiḥ ||

sūtreṇa dviguṇejyāvai mekhalaikā ṣaḍaṃgulā ||


pūrvvasyāṃ diśi pṛṣṭhasya caturguṇaḥ syād asya paścime ||

guṇamadhye bhaved yonir dakṣiṇe kaiścid ikhyate || 4 || (!)


paṃcadaśāṃgulaṃ sūtraṃ triṣu koṇeṣu pātayet ||

ete trikoṇam uddiṣṭāṃ naiṛtyāṃ diśikaiḥ || (!) (fol. 1v1–3)


End

trailokyamohanamaṃtraḥ || ||


prasiddhārthānuvādaṃ yat saṅgatārthaṃ vilakṣaṇaṃ ||

api cet pauruṣaṃ vādyaṃ †yāhyaṃ† tat sunivākyavat ||


yad iha matam aśeṣaṃ bhinnabhinnāgamānāṃ

visadṛśataruvarṇṇā puṣpaniṣpandavad yat ||


kṛtimadhukarabudhyā sarvvam ekatra dhattāt

kṛtam iti sujanās te śrotumat kāmayai tat || (fol.49r5–8)


Colophon

iti paramahaṃsaparivrājakācāryyaparamakāruṇikabhagavacchrīmannārāyaṇīyaviracitāyāṃ paddhatau

sarvvamaṃtravidhiḥ samāptaḥ || ||


rā(jopādhyāyācchatrarājarāmakṛṣṇena taṃ mudā ||

+++ llekhayāmāsa nārayaṇīyapaddhatīṃ ||


samvad gate ca nepāle lokavedarṣir eva ca ||

nabhaśukladvitīyāyāṃ pūrvvākhāḍhagurau dine || ||


rājopādhyā[ya] śrīcchatrarājadevasanacoya kātipurakvacheṃ śrīrāmakṛṣṇena coyājuroṃ || samvat

747 śrāvaṇaśukladvitīyā śubham || āvāhanamaṃtraḥ ||


āvāhayāmy ahaṃ devaṃ śutyaṃgomakhabhuk(!) prabhuṃ ||

hṛtpuṇḍarīkamadhyasthaṃ vāsudevam ajaṃ vibhuṃ || 1 ||


dvitīyām āvāhanamaṃtraḥ ||


ehy ehi bhagavan viṣṇoḥ śaṃkhacakragadādhara ||

śrīviśvarūpaviśvātman vāsudeva namo namaḥ || 2 || ||


nārāyanapadhaati (!) samāptaḥ || nārāyanapaddhati[ḥ] samāptam || || (fol. 59r5–59v2)



Microfilm Details

Reel No. B 378/40

Date of Filming 12-12-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-08-2011

Bibliography