B 38-10 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/10
Title: Sāṅkhyakārikā
Dimensions: 25.5 x 11 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 5/3504
Remarks: w Sāṅkhyatattvakaumudī, and ṭippaṇī; D 105/15

Reel No. B 38/10

Inventory No. 61321

Title Tattvārṇavaprakāśikā

Remarks w Sāṅkhyatattvakaumudῑ, and ṭippaṇῑ; D 105/15; a commentary on Sāṃkhyatattvakaumudī

Author Rāghavānaṃda Sarasvati

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.8 cm

Binding Hole

Folios 32

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation sāṃ. kau. ṭī. and in the lower right-hand margin under the word rāma on the verso

Scribe Bhāskara Sūri

Date of Copying SAM 1833

Place of Deposit NAK

Accession No. 5/3504

Manuscript Features

Some verses are written on the exp. 36.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ |

ajām ekāṃ lohitaśuklakṛṣṇāṃ
bahvīḥ prajāḥ sṛjamānāṃ surūpāḥ |
ajo hy eko joṣamāṇo || śete (!)
jahāty enāṃ bhuktabhogā(2)num (!) ajo nyaḥ |

prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api

ityādiśrutismṛtiprasitaṃ sāṃkhyasiddhāṃtaṃ prakaṭayan maṃglam ācarati | ajām e(3)kām iti | na jāyata ity ajā mūlaprakṛti | tāṃ viśinaṣṭi | ekām iti | lāghavād anavasthārahitatvāc ca | ye ajā anādayaḥ puruṣās tāṃ (4) bhajaṃte | bhogāpabhogalaṃpaṭāḥ puṃścalīṃ (ivāyetāca) tāṃ nivṛtaprasavāṃ jahati | jīrṇām iva kāmuṃkīṃ | tayā kṛtabhogā viraktā (labdhā(5)nyatākhyālayaḥ )stān (!) api numaḥ ity anvayaḥ || 1 || (fol. 1v1–5)

End

astitvam ekatvam arthopacayatvaṃ pradhānasya natv akartṛtā ca puruṣasya yoga(11)viygau bahavaḥ pumāṃsa sthiti (!) | śarīrasya ca śeṣavṛttir ity anena daśamūlikāḥ siddhāḥ saptatyāṃ prāg upadiṣṭāś ca praṃcāśatpratyayadha(12)rmāḥ ete ṣaṣṭipadārthāḥ ṣaṣṭitaṃtra ucyata iti bhāṣyaṃ vārtikaṃ cāha || (fol. 31v10–12)

Colophon

iti viśveśvarabhagavatpādaśiṣyādvayabhagavatpādaśiṣyeṇa (32r1) śrīrāghavānaṃdasarasvatyā tattvakaumudyās tattvārṇave prakāśikā samāptā || śubhāṃ | laghāṭopātyabhāskarasūriṇedaṃ likhitaṃ svārthaṃ (2) parārthaṃ ca ||    || ❁ ||    || ❁ || graṃthasaṃkhyā 1095 śrīsaṃvat 1833 kātikakṛṣṇa3bhūmīvāre (!) || śrīrāma || (3) śīva (!) śrīkṛṣṇa || śrīrāma || śrīkṛṣṇa || śrīrāma || śrīkṛṣṇa || śrīrāma || śrīkṛṣṇa || śrīrāma || (fol. 31v12–32r3)

Microfilm Details

Reel No. B 38/10

Date of Filming

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 28v–29r

Catalogued by BK

Date 06-11-2006