B 38-11 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 38/11
Title: Sāṅkhyakārikā
Dimensions: 24 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/1842
Remarks:


Reel No. B 38-11 Inventory No. 61316

Title Sāṃkhyakārikā, Sāṃkhyatattvakaumudī

Author Īśvarakṛṣṇa, Vācaspati Miśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.7 cm

Folios 27

Lines per Folio 13–15

Foliation figures in the upper left-hand margin under the abbreviation sāṃ. kau. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Yādolāla Ratnākara

Date of Copying ŚS 1747

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 4/1842

Manuscript Features

Excerpts

«Beginning of the root text:»

duḥkhatrayābhighātāj

jijñāsā tadpaghātake he(6)tau ||

dṛṣṭe sāpārthā cen

naikāṃtātyaṃtato bhāvāt || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

ajām ekāṃ lohitaśuklakṛṣṇāṃ

bahviḥ prajāḥ sṛjamānāṃ namāmaḥ ||

ajā ye tāṃ juṣamāṇāṃ bhajaṃte

jahaty enāṃ (2) bhuktabhogāṃ numas tān || 1 ||

kapilāya mahāmunaye

⟨munaye⟩ śiṣyāya tasya cāsuraye ||

paṃcaśikhāya tatheśvara-

kṛṣṇāyaite nama[[syāma]]ḥ || 2 || (fol. 1v1–2)

«End of the root text:»

saptatyāṃ kila ye rthās

te rthāḥ kṛtsnasya ṣaṣṭitaṃ(11)trasya ||

ākhyāyikāvirahitāḥ

paravādavivarjitāś cāpi || 72 || (fol. 27r10–11)

«End of the commentary:»

sāṃkhyadarśanaṃm (!) aṃbhodhiṃ gaṃbhīram atinirmalā (!) |

imam (!) ujjṛṃbhavaty eṣā tattvatas tattvakaumudī || 3 ||

jayati vihitā(5)rthamatinā

kṛtimatinā prakaṭitārthamatinā ca ||

seyaṃ viśuddhamatinā

vacaspatinā kṛtā ṭīkā || 4 || (fol. 27v4–5)

Colophon

iti śrīvāca(6)spatimiśraviracitā sāṃkhyatattvakaumudī samāptā ||     ||

arvābdhyadrīnduśake

rādhāsitapakṣagauhasaume ʼhni ||

svārthaṃ kā(7)śyām alikhad

yadolālalaratnākarākhyaḥ || 1 ||

|| śubham astu ||     ||     ||     ||     || (fol. 27v5–7)

Microfilm Details

Reel No. B 38/11

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-11-2006

Bibliography