B 38-13 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/13
Title: Sāṅkhyakārikā
Dimensions: 18 x 8.5 cm x 57 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 2/248
Remarks:

Reel No. B 38/13

Inventory No. 61305

Title Sāṃkhyatattvakaumudī

Remarks

Author Vācaspati Miśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 18.4 x 8.0 cm

Binding Hole

Folios 54

Lines per Folio 10–11

Foliation figures in the middle right-hand margin on the verso

Scribe Mādhava śarmmā

Date of Copying NS 685

Place of Deposit NAK

Accession No. 2/248

Manuscript Features

Excerpts

Beginning

-///darśaṇād (!) anātyantikatvam i⟪pi⟫ti sukaro py aikāntikātyāntikaḥduḥkhanivṛtter (!) na dṛṣṭa upāya iti nāpā(2)rthā jijñāsety arthaḥ yadyapi duḥkham amāṅgalyaṃ tathāpi tadapaghāto ⟪ka⟫ māṅgalyaṃ eveti yuktaṃ granthasyādau kī(3)rttaṇam (!) || 1 || (fol. 3r1–3)

End

ekatvam arthavattvaṃ pārātmyañ ca pradhānam adhikṛtyoktaṃ anyatva(2)m akartṛtvaṃ bahutvañ ceti puruṣam adhikṛtya astitvaṃ yogo viyogaś cety ubhayam adhi(3)kṛtya | shtitir iti sthūlasūkṣmam adhikṛtyaṃ (!) || 72 ||

manāṃsi kumudānīva bodhayantī sa(4)tāṃ sadā |
śrīvācaspatimiśrāṇāṃ kṛti stāt tattvakaumudī || (fol. 59v1–4)

Colophon

iti vācaspatimiśraviracitā tattvakaumudī samāptā ||    || śrīmādhavaśarmaṇayaṃ likhiteti saṃ 685 ā va 8 || (fol. 59v4–5)

Microfilm Details

Reel No. B 38/13

Date of Filming

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 27v–30r, 31v–32r, 57v–58r

Catalogued by BK

Date 06-11-2006