B 38-16 Tattvasamā(sā)khyasūtra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 38/16
Title: Tattvasamā[sā]khyasūtra
Dimensions: 27 x 12 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/903
Remarks:


Reel No. B 38-16 Inventory No. 77613

Title Tattvasamāsākhyasūtravṛtti

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 12.0 cm

Folios 13

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation sāṃ. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/903

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīkapilamunaye namaḥ ||

pañcaviṃśtitattveṣu janmanā jñānam āptavān ||

ādisṛṣṭau na(2)mas tasmai kapilāya maharṣaye || 1 ||

athātas tatvasamāsākhyasāṃkhyasūtrāṇi vyākhyāsyāmaḥ ||

iha kaścid brā(3)hmaṇas trividhena duḥkhenābhibhūtaḥ sāṃkhyācāryaṃ kapilamaharṣiṃ śaraṇam upāgataḥ || (fol. 1v1–3)

End

(jñātum icchā jijñāsā || yathā tṛṣitasya pānīyam pātum icchā pipāsā || etatsamāsaniśreyasa(7)m (!) || etaj jñātvā punarjanma na syād iti ||

evam maharṣer vijñānaṅ kapilasya mahātmanaḥ ||

anu(8)ṣṭupchandasā cātra jñeyaṃ ślokaśatatrayam ||     || (fol. 13v6–8)

Colophon

iti śrītatvasamāsākhyā sūtravṛttiḥ || ❁ rāma

(9) hare hare me hara pātakāni

hare hare me kuru maṃgalāni

hare hare me tvayam (!) eva bhakti (!)

hare hare me śatataṃ (!) prasīda (fol. 13v8–9)

Microfilm Details

Reel No. B 38/16

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-11-2006

Bibliography