B 38-18 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 38/18
Title: Sāṅkhyakārikā
Dimensions: 23 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 5/5294
Remarks: A 891/11


Reel No. B 38-18 Inventory No. 61285

Title Sāṃkhyakārikā

Author Īśvarakṛṣṇa

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 5

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the abbreviation sāṃ.sū. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5294

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

duḥkhatrayābhighātāj

jijñāsā tadapaghātake hetau ||

dṛṣṭe sāpārthā (2) cen

naikāṃtātyaṃtato bhāvāt || 1 ||

dṛṣṭavad ānuśravikaḥ

sa hy aviśuddhikṣayātiśayayuktaḥ ||

tadvi(3)parītaḥ śreyān

vyaktāvyaktajñavijñānāt || 2 || (fol. 1v1–3)

End

śiṣyaparaṃparayāgatam

īśvarakṛṣṇena caitadāryyābhiḥ || 

saṃkṣiptam āryyama(4)tinā

samyagvijñāya siddhāṃtaṃ || 71 ||

saptatyāṃ kila ye rthās

te rthāḥ kṛtsnasya ṣaṣṭitaṃtrasya ||

ākhyā(5)yikāvirahitāḥ

paravādavivarjitāś cāpi || 72 || (fol. 5r3–5)

Colophon

iti śrīkapilācāryyapraṇītaṃ? sāṃkhyaṃ saṃpūrṇaṃ || (fol. 5r5)

Microfilm Details

Reel No. B 38/18

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-11-2006

Bibliography