B 38-2(1) Sāṅkhyatattvakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/2
Title: Sāṅkhyakārikā
Dimensions: 25 x 6 cm x 89 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 5/327
Remarks:

Reel No. B 38/2 (1) MTM

Inventory No. 61301

Title Sāṅkhyatattvakaumudī

Remarks a commentary on the Sāṅkhyakārikā

Author Vācaspati

Subject Sāṅkhya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 6.0 cm

Binding Hole(s) 1, in the middle

Folios 45

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/327

Manuscript Features

This MTM contains the following texts:

1. Sāṅkhyatattvakaumudī (fol. 1–48, exps. 3t–47t)

2. Sāṅkhyakārikā (fols. 2–5, exps. 47b–51t)

3. Unknown (fol. 42, exps. 51b-52)

Fols. 5, 6 and 27 are missing.

Excerpts

«Beginning»


❖ oṁ namo bhagavate vāsudevāya ||

ajām ekāṃ lohitaśuklakṛṣṇāṃ

bahviḥ prajāḥ sṛjamānāṃ namāmaḥ |

ajā ye tāṃ juṣamāṇāṃ bhajante

jahaty enāṃ bhuktabhogāṃ numas tān || 1 ||

kapilāya mahāmunaye

śiṣyāya tasya cāsuraye ||

paṃcaśikhgāya tatheśvara-

kṛṣṇāyaite namasyāmaḥ ||

iha khalu pratipitsitam arthaṃ pratipādayan pratipādayitāvadhyavacano bhavati | prekṣāvatāṃ | apratipitsitan tu pratipādayan nāyaṃ laukiko na parīkṣaka iti prakṣāvadbhir unmattavad upekṣyete(!) (fol. 1v1–4)


«End»


seyaṃ ṣaṣṭipadārthī kathiteti sakalaśāstrānukathanān nedaṃ prakaraṇam api tu śāstram evedam iti siddhaṃ || eta(!)tvam athavaddhaṃ(!) pārāmyañ(!) ca pradhānam adhikṛtyoktaṃ anyatvam akartṝ(!)katvaṃ bahutvañ ceti puruṣam adhikṛtya astitvaṃ yogo viyogaś cety ubhayam adhikṛtya | sthitir iti sthūlasūkṣmam adhikṛtyṃ || 72 ||

manāṃsi kumudānīva bodhayantī satāṃ sadā |

śrīvācaspatimiśrāṇāṃ kṛti stāt tatvakaumudī || (48v1–4)


«Colophon»

iti vācaspatimiśraviracita(!) tatvakaumudī samāptā || śrīkṛṣṇaḥ prasīdatu (fol. 48v4)

Microfilm Details

Reel No. B 38/2

Date of Filming 28-12-1970

Exposures 53

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by NK/RK

Date 06-12-2012

Bibliography