B 38-20 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 38/20
Title: Sāṅkhyakārikā
Dimensions: 28 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 3/449
Remarks:


Reel No. B 38-20 Inventory No. 61281

Title Sāṃkhyakārikā, Sāṃkhyacandrikā

Remarks basic text by Īśvarakṛṣṇa with commentary on it by Nārāyaṇatīrtha

Author īśvarakṛṣṇa, Nārāyaṇatīrtha

Subject Sāṃkhya

Language Sanskrti

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 10.2 cm

Folios 30

Lines per Folio 6–10

Foliation figures in the upper left-hand margin under the abbreviation sā. caṃ. kā. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Devadatta

Date of Copying ŚS 1785?

Place of Deposit NAK

Accession No. 3/449

Manuscript Features

Excerpts

«Beginning of the root text:»

duḥkhatrayābhidhātāj

jijñāsā tadapaghātake hetau ||

dṛṣṭe sāpārthā cen

naikāṃtātyaṃtato bhāvāt || 1 ||

brahmaṇe namaḥ || (fol. 1v5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

śrīrāmagoviṃdasutīrthapāda-

kṛpāviśeṣād upalabhya bodham ||

śrīvāsudevād adhigatya sarva-

śāstrāṇi vaktuṃ kim api spṛhā naḥ || 1 ||

prakṛtiṃ puru(2)ṣaṃ caiva natvācāryān gurūṃs tathā ||

nārāyaṇaḥ sāṃkhyamūle tanute sāṃkhyacandrikām || 2 || (fol. 1v1–2)

«End of the root text:»

śiṣyaparaṃparayāgatam

īśvarakṛṣṇena caitadāryābhiḥ ||

saṃkṣiptam āryamatinā

samyagvijñāya rāddhāṃtam || 71 ||

saptatyāṃ kila ye rthās

te rthāḥ kṛtsnasya (6) ṣaṣṭitaṃtrasya ||

ākhyāyikāvirahitāḥ

paravāda)vivarjitāś cāpi || 72 || (fol. 30r5–6)

«End of the commentary:»

viparyayaḥ paṃcavidhas tathoktā (8) navacatuṣṭayaḥ

karaṇānām asāmarthyam aṣṭāviṃśatidhā mataṃ

iti ṣaṣṭiḥ padārthānām aṣṭabhiḥ saha siddhibhir

iti tathā caitat ṣaṣṭipadārthavivecanān nedaṃ pra(9)karaṇaṃ kiṃ tu taṃtram eveti siddham || 72 || (fol. 30r7–9)

«Colophon of the root text:»

iti īśvarakṛṣṇaviracitā (!) sāṃkhyakārikāgraṃthaḥ samāptaḥ || || (fol. 30r6)

«Colophon of the commentary:»

iti śrīrāmagoviṃdatīrthaśiṣyanārāyaṇatīrthakṛtā sāṃkhyacaṃdrikā samāptā ||    ||

(vāṇagajārvabhū)śāke (dvijāgyaḥ) sāṃkhyacaṃdrikāṃ ||

śuciśukle caturthyāṃ ca devadatto vyalīlikhat ||     ||

graṃthasaṃkhyā (204) (fol. 30r9–11)

Microfilm Details

Reel No. B 38/20

Date of Filming 11-12-1970

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r, the whole text has been microfilmed in reverse order.

Catalogued by BK

Date 09-11-2006

Bibliography