B 38-22 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/22
Title: Sāṅkhyakārikā
Dimensions: 19.5 x 8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/1846
Remarks: A 1332/16

Reel No. B 38/22

Inventory No. 61282

Title Sāṃkhyakārikā

Remarks A 1332/16

Author Īśvarakṛṣṇa

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.6 x 8.0 cm

Binding Hole

Folios 11

Lines per Folio 4–5

Foliation figures in the upper left-hand margin under the abbreviation sāṃ.kā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1846

Manuscript Features

After the colophon (exp. 12b) is written:

vaktratuṇḍagāyatrimaṃtrasya (!) viśvāmitraṛṣi (!) gāyatrichaṃdo (!) vaktratuṇḍo devatā || oṃ tatpuruṣāya vidmahe. vaktratuṇḍāya dhīmahi tan no daṃti (!) pracodayāt

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

duḥkhatrayābhighātāj
jijñāsā tadapaghātake hetau ||
(2) dṛṣṭe sāpārthā cen
naikāntātyantato bhāvāt || 1 ||

dṛṣṭavad ānuśravikaḥ
sa hy a(3)viśuddhikṣayātiśayayuktaḥ ||
tadviparītaḥ śreyān
vyaktāvyaktajñavijñānāt | 2 | (fol. 1v1–3)

End

śiṣyaparaṃparayāgatam
īśvara(11r1)kṛṣṇena caitadāryābhiḥ ||
saṃkṣipta⟪ṃ⟫m āryamatinā
samyagvijñāya siddhāntitam (!) (2) || 71 ||

saptatyāṃ kila ye rthās
te rthāḥ kṛtsnasya ṣaṣṭitantrasya. ||
ākhyāyikā(3)virahitāḥ
paravādavivarjitāś cāpi || 72 ||    || (fol. 10v5–11r3)

Colophon

iti sāṃkhyakārikā (!) samāptāḥ śubham (fol. 11r3)

Microfilm Details

Reel No. B 38/22

Date of Filming

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 09-06-2006