B 38-25 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/25
Title: Sāṅkhyakārikā
Dimensions: 25 x 10.5 cm x 44 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/641
Remarks:

Reel No. B 38/25

Inventory No. 61310

Title Sāṃkhyatattvakaumudī

Remarks

Author Vācaspati Miśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. is 27

Size 25.0 x 10.5 cm

Binding Hole

Folios 44

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the abbreviation sāṃ. kau. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/641

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

ajām ekāṃ lohitaśuklakṛṣṇaṃ
bahvīḥ prajāḥ sṛjamāṇāṃ namāmaḥ |
(2) ajā ye tāṃ juṣamāṇāṃ bhajaṃte
jahty enāṃ bhuktabhogāṃ numas tān || 1 ||

kapilāya mahāmunaye
(3) munaye śiṣyāya tasya cāsuraye ||
paṃcaśikhāya tatheśvara-
kṛṣṇāyaite namasyāmaḥ || 2 ||    ||

iha (4) khalu pratipitsitam arthaṃ pratipādayan pratipādayitāvadheyavacano bhavati prekṣāvatāṃ | vyatire(5)kam āha | (fol. 1v1–5)

End

yatra jñāne yadarthaṃ yathā carmaṇi dvīpinaṃ haṃtīti || bhūtā(9)nāṃ prāṇināṃ sthityutpattipralayā āgamaiś ciṃtyaṃte || 69 ||

syād etad yat paramarṣiṇā sākṣātkathitaṃ ta(10)c chradadhīmahi (!) yat punar īśvarakṛṣṇena kathitaṃ tatra kutaḥ śraddhety ata āha ||    || etat pavitram agyraṃ munir āsuraye -/// (fol. 45v8–10)

Microfilm Details

Reel No. B 38/25

Date of Filming 20-12-1970

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 25v–26r

Catalogued by BK

Date 10-11-2006