B 38-26 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/26
Title: Sāṅkhyakārikā
Dimensions: 25.5 x 9.5 cm x 31 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/146
Remarks:

Reel No. B 38/26

Inventory No. 61313

Title Sāṃkhyatattvakaumudīṭīkā

Remarks

Author Śrībhāratī Yati

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 9.5 cm

Binding Hole

Folios 31

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation sāṃ.ṭī. and in the lower right-hand margin under the word rāma. on the verso

Date of Copying SAM 1875

Place of Deposit NAK

Accession No. 4/146

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yatprasādād ajaṃ nityam ātmānam aśarīriṇam ||
vijajñau tān gurūn bhaktyā namāni karuṇākarān 1

(2) sāṃkhyasaptatiṃ vyācikhyāsur ācāryavācaspatimiśraḥ
prārīpsitagraṃthasya (!) niṣpratyūhaprarisamāptipracayagamanābhyāṃ
(3) śiṣṭācāraparipālanāya ca pradhānasya puṃbhopavargārthaṃ (!) pravṛtilakṣaṇaśāstratātparyaṃ kathayan prakṛtiṃ puruṣāś (!) ca na(4)masyati | ajām ekām iti | (fol. 1v1–4)

End

ādhibhautikaduḥkhavighāto modamānasaṃjñāṃtaraṃ ity aṣṭau siddhayaḥ | ābhiḥ saha pūrvoktāyāḥ ṣa(4)ṣṭeḥ samāhāraḥ ṣaṣṭipadārthī rājavārttike pratipāditeti |

kvaca vācaspateḥ sūktiḥ kvaca maṃdasya me matiḥ |
kvacāpi saṃ(5)mataṃ tattvam iti śodhyaṃ manīṣibhiḥ 1 ||    || (fol. 31r3–5)

Colophon

iti śrībodhāraṇyayatiśiṣyaśrībhāratīnāmakapatikṛtā tattva(6)kaumudīvyā[[khyā]] samāptā ||    ||
śrīsaṃvat 1875 jeṭhamāśe (!) śuklapakṣe caturthī ||    || graṃthasaṃkhyā 725 (fol. 31r5–6)

Microfilm Details

Reel No. B 38/26

Date of Filming 20-12-1970

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.4v–5r and 6v–7r

Catalogued by BK

Date 10-11-2006