B 38-5 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/5
Title: Sāṅkhyakārikā
Dimensions: 28 x 11 cm x 58 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 1/1337
Remarks:


Reel No. B 38-5

Inventory No.

Title Sāṃkhyatattvakaumudī

Remarks a commentary on the Sāṅkhyakārikā

Author Vācaspatimiśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.0 cm

Folios 58

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sāṃ.ta. kau. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1707

Place of Deposit NAK

Accession No. 1/1332

Manuscript Features

Excerpts

Beginning

svastigaṇeśāya namaḥ || ||

ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvī(!) prajāḥ sṛjamānāṃ namāmaḥ ||

ajā ye tāṃ juṣamāṇāṃ bhajaṃte jahaty enāṃ bhuktabhogāṃ numas tāṇ || 1 ||

kapilāya mahāmunaye munaye śiṣyāya tasya cāsuraye ||

paṃcaśikhāya tatheśvarakṛṣṇāyaite namamasyāmaḥ(!) || 2 ||

(fol. 1v1–3)


End

ekatvam arthavatvaṃ pārārthyaṃ ca pradhānam adhikṛtyoktaṃ |||

anyatvaṃ akarttṛtvaṃ bahutvaṃ cota(!) puruṣam adhikṛtyāstetvaṃ(!)

yogo viyogaś cety ubhayam adhikṛtya śeṣavṛttiḥ sthitir iti sūkṣmaśarīram adhikṛtya ||

manāṃsi kumudānīva bodhayaṃtī sadāṃ(!) sadā ||

śrīvācaspatimiśrāṇāṃ kṛti stāt tatvakaumudī || 32 ||

(fol. 47v5‒48r1)


Colophon

iti śrīvācaspatimiśraviracitā tatva(!)kaumudīsamāptaḥ || śubhaṃ || śubhaṃ || śubhaśrīśāke1707 āṣāḍakṛṣṇadaśamyāṃ revati śukravāsare ||

muḍiṣusthānavāstavyaṃ liṣyate(!) ravinaṃdane || ||

yādṛśi(!) pustakaṃ dṛṣṭvā tādṛśi(!) likhitaṃ mayā ||

yadi śuddham aśudddho(!) vā mama doṣo na dīyate || rāma rāma rāma rāmaḥ ||

(fol. 48r1‒3)


Microfilm Details

Reel No. B 38/5

Date of Filming

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 01-12-2009

Bibliography