B 38-6 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 38/6
Title: Sāṅkhyakārikā
Dimensions: 29 x 12.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 5/3509
Remarks:


Reel No. B 38-6 Inventory No. 61314

Title Sāṃkhyakārikā and Sāṃkhyatattvakaumudī

Author Īśvarakṛṣṇa and Vācaspati Miśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.5 cm

Folios 28

Lines per Folio 11–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sāṃ. tattva. and in the lower right-hand margin under the abbreviation kau.; fol. 20 has not been assigned, but text is not missed out.

Scribe Gaṃgādatta Śarmā

Date of Copying ŚS 1690, VS 1825

Place of Deposit NAK

Accession No. 5/3509

Manuscript Features

A few marginal corrections appear in some folios.

Excerpts

«Beginning of the root text:»

duḥkhatrayābhighātāj

jijñāsā tadapaghātake hetau |

dṛṣṭe sāpārthā cen

naikāṃtyatato (!) bhāvāt | (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

ajām ekāṃ lohitaśuklakṛṣṇāṃ

bahvīḥ prajāḥ sṛjamānāṃ namāmaḥ |

ajā ye tāṃ juṣamāṇāṃ bhajante

jahaty enāṃ bhuktabhogān numas tān. || 1 |

kapilāya mahāmunaye

[munaye] śiṣyāya tasya cāsuraye |

paṃcaśikhāya tathe-

śvarakṛṣṇāyaite namasyāmaḥ | 2 |

iha khalu pratipitsitam arthaṃ pratipādayan pratipādayitāvadheyavacano bhavati prekṣāvatāṃ | (fol. 1v1–2)

«End of the root text:»

saptatyāṃ kilaye ʼrthās

te ʼrthāḥ kṛtsnasya ṣaṣṭitaṃtrasya |

ākhyāyikāvirahitāḥ

paravādavivarjjitāś cāpi (fol. 28v17)

«End of the commentary text:»

ekatvam arthavatvaṃ pārārthyaṃ ca pradhānam adhikṛtyoktam | anyatvam akartṛtvaṃ bahutvaṃ ceti puruṣam adhikṛtya | astitvaṃ yogo viyogaś cety ubhayam adhikṛtya | sthitir iti sthūlasūkṣmam adhikṛtya

manāṃsi kumudānīva bodhayaṃtī sātāṃ sadā. |

śrīvācaspatimiśrāṇāṃ kṛtiḥ stāt tattvakaumudī. ||     ||      || (fol. 29r4–6)

Colophon

iti śrīvācaspatimiśraviracitā sāṃkhyatattvakaumudī samāptā ||

śubham astu sadā sarvatra. ||     ||     ||

māsīṣe cāsite kāmākhyāyā(mārkkiktau) |

pustakam idam alekhi śrīgaṃgādattaśarmaṇā. |

śakakhāṃkabhūpa 1690 mite paṃcāśvināgendau mitaśrīvikrame tha vatsare. ||     ||     || śubhāya bhavatv iti || || (fol. 29r6–8)

Microfilm Details

Reel No. B 38/6

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r

Catalogued by BK

Date 03-11-2006

Bibliography