B 38-7 Sāṅkhyatattvakaumudīṭīkā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/7
Title: Sāṅkhyakārikā
Dimensions: 25 x 11 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/717
Remarks:



Reel No. B 38/7

Inventory No. 61319

Title Sāṅkhyatattvakaumudīṭīkā

Remarks

Author

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 12

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation saṃ. kau. and in the lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/717

Manuscript Features

There is one folio, foliated 2, of an unknown commentary of the Tarkasaṅgraha which occurs between fols.1 and 2.

The following verse appear in the front cover leaf:

rogī cirapravāsī parānnabhojī parāvasathaśāyī |

yaj jīvati tan maraṇaṃ yan maraṇaṃ tasya viśrāmaḥ ||


Excerpts

«Beginning»


śrīgoṃvidāya (!) namaḥ

yatprasādād ajaṃ nityaṃ ātmānam aśarīriṇaṃ

vijajñau tān gurūn bhaktyā namāmi karuṇākarān 1

sāṃkhyasamatiṃ (!) vyācikhyāsur ācāryavācaspatimiśraḥ prārī(!)psitasyagraṃthasya niḥ(!)pratyuhaparisamāptipracayagamanābhyāṃ śiṣṭācāraparipālanāya ca pradhānasya puṃso ‘pavargārthapravṛtilakṣaṇaśāstratātparyaṃ kathayan puruṣāṃś ca namastyati . ajāmekam iti. na jāyata ity ajā mūlaprakṛtiḥ tāṃ namāma ity anvayaḥ nanu tasyāḥ sadbhāve pramāṇābhāvān nirviṣayatvaṃ namaskārasyetyata āhaḥ. bahvīḥ prajāḥ sṛjamānām iti. vimatāḥ prajāḥ sukhaduḥkhamohātmakakāraṇapūrvikāḥ tadanvitatvāt yad itthaṃ tad tathā yathā mṛdanvitaṃ ghaṭādi mṛtkāraṇapūrvakaṃ tathā caitāḥ prajās tasmāt tatheti prakṛtisiddher na virviṣayatvaṃ namaskārasyeti bhāvaḥ nanu kāryānekatvāt kāraṇānekatvam ity āśaṃkyāha ekām iti . nanv ekasyāḥ prakṛteḥ sādhasāmagrīvyatirekeṇa vicitrajagannimāṇakartṛtvaṃ na saṃbhavatīty āśaṃkyāha . lohiteti . lohitakṛṣṇaśuklaśabdai rajastamaḥsatvāni guṇavṛttayo ’bhidhīyaṃte (fol. 1v1-2r1)


«End»

apauruṣeyeti . vimato vedo ‘pauruṣeyaḥ saṃpradāyāvicchede saty asmaryamāṇakartṛtvāt ātmavat . asya mahato bhūtasya niḥśvasitam eta yad agvedo (!) yajurveda ity anumānāgamābhyām apauruṣeyatvaṃ vedasyeti kutvā (!) tajjanitatvena yuktatvaṃ tadarthavijñānasyety arthaḥ tad uktaṃ bhaṭṭācāyeḥ (!) svataḥ sarvapramāṇānāṃ prāmāṇyam iti gṛhyatāṃ | na hi svato || rāma rāmā rāmā mā rāma rāma rāma (fol. 12v4-7)

«Colophon»

Microfilm Details

Reel No. B 38/7

Date of Filming 11-12-1970

Exposures 16

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/NK

Date 12-06-2013

Bibliography