B 38-8 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 38/8
Title: Sāṅkhyakārikā
Dimensions: 25 x 11 cm x 45 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/1869
Remarks:


Reel No. B 38-8 Inventory No. 61308

Title Sāṃkhyakārikā, Sāṃkhyatattvakaumudī

Author Īśvarakṛṣṇa, Vācaspati Miśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fols. 2 and 40 are missing

Size 24.5 x 11.0 cm

Folios 47

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation sāṃta. and in the lower right-hand margin on the verso

Scribe Lakṣmaṇa Giri

Date of Copying SAM 1679

Place of Deposit NAK

Accession No. 4/1869

Manuscript Features

Excerpts

«Beginning of the root text:»

duḥkhatrayā(4)bhighātāj

jijñāsā tadapaghātake hetau |

dṛṣṭaṃ (!) sā ʼpārthā cen

naikāṃtātyaṃtato bhāvāt || 1 || (fol. 1v4–5)

«Beginning of the commentary:»

oṃ śrīgaṇeśāya namaḥ ||

ajām ekāṃ lohitaśuklakṛṣṇāṃ

bahvīḥ prajāḥ sṛjamānāṃ namāmaḥ (2) |

ajā ye tāṃ juṣamāṇāṃ bhajaṃte

jahaty enāṃ bhuktabhogāṃ numas tān || 1 ||

kapilāya mahāmunaye

mu(3)naya (!) śiṣyāya tasya cāsuraye |

paṃcaśikhāya tathe-

śvarakṛṣṇāyaite namaḥsyāmaḥ (!) || 2 || (fol. 1v1–3)

«End of the root text:»

saptatyāṃ khalu ye arthās

te rthāḥ prakṛtnasya ṣaṣṭitetrasya (!) |

ākhyāyikā(10)virahitāḥ

paravādavivarjjitāś cāpi | (fol. 47r9–10)

«End of the commentary:»

seyaṃ ṣaṣṭipadā(4)rthī kathite (!) sakalaśāstrakathanān ne (!) prakaraṇam iti tu śāstram eveti siddhaṃ ||

manāṃsi kumudā(5)nīva bodhayaṃti satāṃ sadā |

śrīvācaspatimiśrāṇāṃ kṛti sā (!) tattvakaumudī ||     || (fol. 47v3–5)

«Colophon of the commentary:»

iti śrīvā(6)caspatimiśraviracitā tattvakaumudī samāptā ||     || śubham astu ||

ekatvam arthavattvaṃ pārārthyaṃ (7) ca prādhānam (!) adhikṛtyoktaṃ | anyatvam akartṛtvaṃ ba[[hu]]tvaṃ ceti puruṣam adhikṛtya || astitvaṃ yogo vi(8)yogaś ceti ubhayam adhikṛtya | sthitir i (!) sthūlam (!) adhikṛtya || likhitaṃ ⟪vārāṇasyāṃti⟫ triveṇyāṃ (9) mādhavaḥ saṃnnidhau (!) || lakṣmaṇa[[giri]] (!) svayaṃ paṭhaṇārthaṃ (!) || saṃvat | 1679 || māghasudi || nijagurau likhitaṃ || (fol. 47v5–9)

Microfilm Details

Reel No. B 38/8

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r

Catalogued by BK

Date 03-11-2006

Bibliography