B 38-9 Sāṅkhyakārikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 38/9
Title: Sāṅkhyakārikā
Dimensions: 27 x 14 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Sāṃkhya
Date:
Acc No.: NAK 4/1849
Remarks:

Reel No. B 38/9

Inventory No. 61318

Title Sāṃkhyatattvakaumudī

Remarks

Author Vācaspati Miśra

Subject Sāṃkhya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged; missing fols. are 1–18, 20–22, 24, 26–27 and 37–39

Size 27.0. x 14.0 cm

Binding Hole

Folios 13

Lines per Folio 11–13

Foliation figures in the upper left-hand margin under the abbreviation sāṃkhya and in the lower right-hand margin nder the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1849

Manuscript Features

Excerpts

Beginning

///- ttvena katham asan ghaṭaḥ | tasmāt kāraṇavyāpārād uddham (!) iva prāg api tatas sad eva kāryyaṃ karaṇa (!) (2) cāsya sato [[bhi]]vyaktir avaśiṣyate | sataś cābhivyaktir upapannā yathā pīḍanena tileṣu tairlasya (!) | a(3)vaghātena dhānyeṣu taḍulāṇāṃ (!) | dohanena saurabheyīṣu payasaḥ | (fol. 19r1–3)

End

yā tu pravrajyā(12)pi na sadyo tirvāṇad eti saiva kālaparipākam apekṣya siddhiṃ te vidhāsyaty alam uttaptatayā (13) tavety upadeśe tuṣṭiḥ sā kālākhyā ogha ucyate | yā tu na kālān nāpy upādānyad (!) viveka -/// (fol. 40v11–13)

Microfilm Details

Reel No. B 38/9

Date of Filming 20-12-1970

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v and 23r

Catalogued by BK

Date 06-11-2006