B 386-62 Bhavānyaṣṭaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 386/62
Title: Bhavānyaṣṭaka
Dimensions: 22.5 x 10 cm x 5 folios
Material: nīlapattra
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/82
Remarks:

Reel No. B 386/62

Title Bhavānyaṣṭaka

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material nīlapatra (dark blue paper manuscripts, with golden or silver letters)

State complete

Size 22.5 x 10.0 cm

Folios 5

Lines per Folio 4

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīḥ and in the lower right-hand margin under the word rāmaḥ

Scribe Balabhadra

King Rājendra

Place of Deposit NAK

Accession No. 2/82

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

na tāto na mātā na bandhur na dātā
na putro na putrī na bhṛtyo na bharttā ||
na jāyā na māyā na vittaṃ tvam eva
gatis tvaṃ matis tvaṃ tvam ekā bhavānī(!) || 1 ||

na jānāmi dānaṃ na ca dhyānamānaṃ
na jānāmi mantraṃ na ca stotrayaṃtraṃ ||
na jānāmi pūjāṃ na ca nyāsayogaṃ
gatis tvaṃ[ºº] 2 || (fol. 1v1–2r3)

End

anātho daridro jarārogayokto
mahādānahīnaḥ sadā jāḍyavaktraḥ ||
vipattipraviṣṭaḥ sadāhaṃ śaraṇye
gatis tvaṃºº || 8 ||

bhavānī bhavānī bhavānīti vāṇī
†mudā rāṃ† mudā sarvadā ye japanti ||
na rogo na śoko na duḥkhaṃ na bhītiḥ
kadācit kathaṃcit kutaścin narāṇām ||     || 9 || (fol. 3v3–4v1)

Colophon

iti śrīmanśaṅkarācāryaviracitaṃ bhavānyaṣṭakam śubham || ||

śrīmahārājarājendramanaḥsantosasiddhaye || pautraḥ śrībalabhadrasya vaṭuknātho(!) likhat sudhīḥ (fol. 4v1–5r1)

Microfilm Details

Reel No. B 386/62

Date of Filming 17-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 27-03-2009

Bibliography