B 39-11 (1) Matsyendraśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 39/11
Title: Matsyendraśataka
Dimensions: 23 x 11 cm x 38 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 2/102
Remarks:


Inventory No. 39-11 (1)

Title Matsyendraśataka

Remarks This MS is a part of B 39-11 Matsyendrasaṃhitā

Subject Yoga, Mantra

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 23z11

Binding Hole(s) no binding holes

Folios 9

Lines per Folio 7

Foliation figures in the right hand margin

Place of Deposit NAK

Accession No. 2-102

Manuscript Features

Excerpts

Beginning

oṃ gurave namaḥ |
namo 'stu gurave nityaṃ brahmaṇe 'vyaktakarūpiṇe |
matsyendraśatakaṃ vakti yogināṃ hitakāmyayā ||
kartta(vya)⟪+⟫taiva saṃsāro na tāṃ paśyanti surayaḥ ||
śūnyākāro nirākāro nirvikāro nirāmayāḥ || 2<ref> Cf. Aṣṭavakragītā 18.57 </ref>
akurvvann api saṃ(kṣo)bhād vyagraḥ sarvva(tra) mūḍhadhīḥ |
⟪+⟫kurvvann api tu (kuleti)(?) kuśalo hi nirā(ku)laḥ | 3<ref> Cf. Aṣṭavakragītā 18.58 </ref>
sukham āste sukhaṃ śete sukham āyāti yāti ca || sukhaṃ vakti su⟪++⟫khaṃ bhuṃkte vyavahāro 'sti(!) śāntadhīḥ || 4<ref> Cf. Aṣṭavakragītā 18.59 </ref>
svabhāvad yasya naivārtir lokavad vyavahāriṇaḥ ||
mahāhrada(!) haivākṣobhyo gatakleśa(!) suśobhanaṃ[[te]] |<ref> Cf. Aṣṭavakragītā 18.60 </ref>
niv(r)ittir api mūḍhasya pravṛttir upajāyate |<ref> Cf. Aṣṭavakragītā 18.61ab </ref>
kva kaviḥ kva ca vairagyaṃ kva tyātyāgaḥ(!) kva śamo 'pi vā ||
sphurato 'ntarū(peṇa) (!) pra(kṛ)tiñ ca ma paśyati ||
kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāda(!)tā |<ref> Cf. Aṣṭavakragītā 18.72 </ref>
bhāvanābhavāsaktā dṛṣṭi(r) mūḍhasya sadā ||(!)
bhāvyabhāvanayā sā tu (svāsthya)syādṛṣṭirūpinī(!) ||<ref> Cf. Aṣṭavakragītā 18.63 </ref>
akṣayaṃ gatasantāpam ātmanaṃ paśyato muṇeḥ |
kva vidyā kva ca vā viśvaṃ kva deho [']haṃ mameti vā ||<ref> Cf. Aṣṭavakragītā 18.74 </ref> (1v1-2r7)

<references/>

End

yogināṃ paramaṃ guhyaṃ rahasyaṃ hy etad uttamaṃ |
na deyaṃ (bhraṣṭa)yogāya gurubhaktāya mānine ||
gurau paśyanti ca jñānaṃ brahmajñānaṃ śive tu yaṃ(!) ||
tasmai deyaṃ praytnena bhaktāya brahmarūpiṇe ||
śāntāya klayuktāya viśvastāya cidātmane |
deyaṃ sa(rv)endriyatrāṇaśāline cittarūpiṇe ||
(i)daṃ puṇyaṃ bhuktikaraṃ godānāyutapunyakaṃ |
aśvamedhaṃ gavendro vā (?) japeyādijajñakair
yat punyaṃ labhate tat punyaṃ labhate paṭhan ||
⟪bhavabhayarakṣanayā⟫
saṃsārā⟪+⟫bdhinimagnānāṃ yogināṃ hitakāmyayā |
jñānasūryopamaṃ hy etat matsyendrena prakāśitaṃ || (9r2-9v4)

Colophon

❖ iti matsyendraśatakaṃ saṃaptaṃ || ❖

Subcolophon(s)

Microfilm Details

Reel No. B 39 - 11

Date of Filming 21.12.70

Exposures 11

Used Copy Berlin

Type of Film positive

Remarks This is filmed is a part of B 39-11 Matsyendrasaṃhitā

Catalogued by AK

Date 15:28, 29 February 2012 (UTC)