B 39-17 Bālabodhinīyoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/17
Title: Bālabodhinīyoga
Dimensions: 30 x 6 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2721
Remarks:


Reel No. B 39-17 Inventory No. 5960

Title Bālabodhinīyoga

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 6.1 cm

Folios 16

Lines per Folio 5

Foliation figures in lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/2721

Manuscript Features

Excerpts

Beginning

❖ dattātraya (!) uvāca ||

jñānapūrvo pi yoge yo yogo jñānena sahayoginaḥ | (!)

sā muktir brahmaṇā caikyaṃ manaikyaṃ (!) prā(2)kṛter guṇaiḥ

muktiyogo nātha yogaḥ saṃgatyāgān mahīyate |

saṃgaduḥkhodhavaṃ duḥkhaṃ mamatvāsaktacetasaṃ (!) ||

tasmāt saṃ(3)gaṃ prayatnena mumukṣuḥ saṃtyajen naraḥ (fol. 1r1–3)

End

yato vaidikakarmmānuṣṭhānāt pratyopacaye pāpakṣayād rajastamastor (!)  nnivṛttidvārā rādve(5)ṣanirākaraṇaṃ (!)  | yathā vṛkṣasya bījaṃ kāraṇa (!) bījasyāpi vṛkṣaḥ kāraṇaṃ tadvad rajastamasī pāpavṛddhe (!) pāpavṛddhir api raja- (fol. 16v4–5)

«Sub-colophon:»

iti śrīmārkkaṇḍeyapurāṇe yogacikitsā || (fol. 6v2)

iti śrīmārkkaṇḍepurāṇe (!) yogavidhiḥ (fol. 12r1)

iti śrīmārkkaṇḍeyapurāṇe yogakathanaṃ || (fol. 13r5)

iti bahumukhāntaḥpravaṇabālavodhinyāṃ (!) prathamaḥ (!) kalpaḥ || (fol. 16v2)

Microfilm Details

Reel No. B 39/17

Date of Filming 21-12-1970

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols.  6v–7r and 8v–9r

Catalogued by MS

Date 30-03-2007

Bibliography