B 40-13 Bāṇaliṅgaparīkṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 40/13
Title: Bāṇaliṅgaparīkṣā
Dimensions: 22.5 x 10 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/1695
Remarks:

Reel No. B 40-13

Inventory No. 6332

Title Bāṇaliṅgaparīkṣā

Remarks or: Sarvaśaktipūjādhārasthānanirṇayakathana

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10 cm

Binding Hole(s) none

Folios 14

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bāṇa and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 4/1695

Manuscript Features

Excerpts

Beginning

śrīgurave namaḥ ||    ||

hemādrilakṣaṇakāṃḍe kālottare ||    ||

narmadādevikāyāṃ ca gaṃgāyamunayos tathā ||
saṃti puṇyanadīnāṃ ca bāṇaliṃgani ṣaṇmukha || 1 ||
indādipūjitāny atra taccihnaiś ciṃhnitāni ca ||
sadā saṃnihatas tatra śiva sarvārthadāyakaḥ || 2 ||
kṛtapratiṣṭhitaṃ liṃgaṃ bāṇākhyena śivena ca ||
pakvajaṃbūphalākāraṃ kukkuṭāṃḍasamākṛtiḥ || 3 || (fols. 1v1–5)

End

viśeṣato hi kathitaṃ bhinnaṃ bhinnaṃ maheśvari ||
śālagrāmo bāṇaliṃgaṃ yasya vā maṃdire sthitaṃ || 96 ||
tadgehāt krośayugalaṃ samaṃtād varavarṇini ||
bhūmiḥ puṇyatamā proktā tatra ye jaṃtavo mṛtāḥ || 97 ||
te yāṃti paramaṃ sthānaṃ yad devair api durlabhaṃ ||
pūjakaḥ sādhakeṃdo yaḥ kulam ekottaraṃ śataṃ || 98 ||
uddharet saptagotrāṇi satyaṃ devi na saṃśayaḥ || 99 ||

Colophon

iti śrīsaṃgamāditaṃtroktasarvaśaktipūjādhārasthānanirṇayakathanaṃ samāptaṃ ||    || śubham || (fol. 14r4–5)

Microfilm Details

Reel No. B 40/13

Date of Filming 24-12-1970

Exposures 20

Used Copy Kathmandu (scan)

Type of Film positive

Remarks two exposures of fols. 11v–12r, 12v–13r, 13v–14r

Catalogued by MD

Date 05.04.2013